bskams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bskams pa
# kri. (skem pa ityasya bhūta.) *śuṣyate — majjamāṃsamapi carma śuṣyate yadyapi rā.pa.244kha/143; dra. bskam pa/ bskam par 'gyur
  1. saṃ. śoṣaṇam — sar pa ni nyi ma la bskams na'o śoṣaṇaṃ navānāmātape vi.sū.70ka/87
  2. bhū.kā.kṛ. śoṣitaḥ — śoṣito me tanuḥ rā.pa.239ka/135; saṃsāradīrghajvaraśoṣitānāṃ parāyaṇaṃ śāntirasāyanaṃ a.ka.58.16; ucchoṣitaḥ — khrag dang mchi ma'i rgya mtsho bskams pa ucchoṣitā rudhirāśrusamudrāḥ a.śa.140ka/129; vi.va.172ka/102; pariśoṣitaḥ, dra.bskams nas pariśoṣayitvā kā.vyū.237kha/300; śuṣkaḥ — grib ma la bskams pa chāyāśuṣkaḥ vi.pra.82kha/4.169; kāyaḥ śuṣkaḥ sthūlāsthipañjaraḥ a.ka.89.47; pariśuṣkaḥ — vātātapapariśuṣkāṇi ga.vyū.292kha/14
  3. vi. śoṣamayaḥ pra.a.40kha/46.

{{#arraymap:bskams pa

|; |@@@ | | }}