bskon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bskon pa
=I. kri.
  1. skon pa ityasya bhavi.
  2. (skon pa ityasya bhūta.) *bhrāmayati sma — steng gi bar snang la lha'i gos dag kyang bskon divyāni ca vastrāṇyuparyantarīkṣe bhrāmayanti sma sa.pu.28kha/50 II. bhū.kā.kṛ. ācchāditaḥ — gosbskon vastreṇācchāditaḥ vi.va.168ka/1.57 III. saṃ.
  3. ācchādanam, dra.— bskon nas ācchādayitvā vi.va.186ka/1.61; bskon pa ācchāditaḥ vi.va.168ka/1.57
  4. bandhanam — yu ba'i rtsa ba nas gas na sbu gu bskon no bandhanaṃ yaṣṭermūlāsphoṭe kūṭena vi.sū.97kha/117.

{{#arraymap:bskon pa

|; |@@@ | | }}