bskor nas btud pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bskor nas btud pa
parivartanam — praṇāmaparyantakapolacumbikarṇotpalānāṃ parivartanena a.ka.7.73.bskor ba I. kri. (skor ba ityasya bhavi., bhūta. cho.ko.63; si tu 'grel chen ltar na las tshig labskor'di gcig pu ma gtogsskormi 'bri da.ko. 41 )
  1. parikramati — anupūrveṇāyasaṃ nagaram anuprāptaḥ samantena parikramati na ca dvārāṇi gavākṣāṇi samanupaśyati kā.vyū.223kha/286; paribhrāmyate — kālikāvātena tadvahanamitaścāmutaśca paribhrāmyate a.śa.217kha/201
  2. pravartayati — sattvānāṃ dharmacakraṃ pravartayati sū.a.250ka/167
  3. = dkri ba veṣṭayet — ril ba spyi blugs kyi mgrin par bskor kamaṇḍalugrīvāṃ veṣṭayet he.ta.4ka/8 II. saṃ.
  4. bhramaṇam, gatibhedaḥ — 'khor lo bskor ba cakrabhramaṇam ta.sa.122kha/1069; yathā'lāte śīghrabhramaṇāt sakṛccakrākārā pratītiḥ ta.pa. 7ka/459; āvartaḥ — 'khor lo bskor ba cakrāvartaḥ a.ka.46.39; preraṇam — 'khor lo dbyig pas bskor ba'i bya ba cakrasya…daṇḍapreraṇavyāpāre ta.pa. 305kha/1069
  5. pravartanam — chos kyi 'khor lo bskor ba dharmacakrapravartanam jñā.si.1.60; lan gsum du bzlas te chos kyi 'khor lo rnam pa bcu gnyis su bskor ba triparivartadvādaśākāradharmacakrapravartanam ma.vyu.1309; tasya punaḥ pravartanaṃ parasantāne gamanam, arthajñāpanāt abhi.bhā.986; abhi.sphu.212ka/987; pravartanā — tshangs pa'i 'khor lo bskor ba brāhmacakrapravartanā bo.bhū.198kha/266
  6. pradakṣiṇā — bhagavantaṃ pradakṣiṇīkṛtya a.sā.69kha/38; lan gsum du bskor ba byas te triḥ pradakṣiṇīkṛtya a.śa.4kha/3, ma.vyu.6275
  7. āvṛttiḥ — gsal byed kyi ni gnas nyid du/ don bskor dang ni tshig bskor dang/ gnyis ka bskor ba ces pa yi/ rgyan gsum po dag 'dod arthāvṛttiḥ padāvṛttirubhayāvṛttirityapi dīpakasthāna eveṣṭam alaṅkāratrayam kā.ā.2.115; rkyang pa rnams dang tshig rnams la/ yi ge bskor ba rjes su khrid varṇāvṛttiranuprāsaḥ pādeṣu ca padeṣu ca kā.ā.1.55; vyāvṛttiḥ — bar ma chod dang bar chod bdag/ yi ge tshogs pa bskor ba ni/ zung ldan avyapetavyapetātmā vyāvṛttirvarṇasaṃhateḥ yamakam kā.ā.3.1
  8. = dkri ba veṣṭanam — lan kan gyis bskor ro vedikayā veṣṭanam vi.sū. 99kha/120; parikṣepaḥ — na kalpate sīmnā sīmnaḥ parikṣepaḥ vi.sū.60kha/76; parivāraṇam — aṇūnāṃ paramārthato nordhvādhobhāgāḥ santīti bahubhiḥ parivāraṇameva na syāt ta.pa.113kha/678; parivāraḥ — dhvajairasyāḥ parivāro vedikāveṣṭanaṃ lohastambhaiśca vi.sū.100ka/121
  9. varaṇaḥ, prākāraḥ — ba ra NaH bskor ba ste ra ba bskor ba'i ming mi.ko.140ka III. bhū.kā.kṛ.
  10. parikṣiptaḥ — rtsig pas bskor ba'i grong la kuḍyaparikṣipte grāme vi.sū.23ka/28; giridurge samantataḥ śailabhittiparikṣipte jā.mā.280/162; anuparikṣiptaḥ — nagarī…saptabhiḥ prākārairanuparikṣiptā a.sā.425kha/240; saṃvītam — sitaprākārasaṃvītaṃ vetsi kasya nu tadgṛham jā.mā.148/86; vṛtaḥ — bhikṣusaṅghairvṛtaḥ a.ka.6.26; āvṛtaḥ — kālakūṭacchadaspṛṣṭairamṛtaughairivāvṛtāḥ a.ka.10.115; parivṛtaḥ — amātyagaṇaparivṛtasya jā.mā.17/8; vi.sū.31ka/39; parivāritaḥ — nityaṃ bodhyaṅgaiḥ parivāritaḥ sū.a.228ka/139; samupāvṛtaḥ — nagaram…kinnaraiḥ samupāvṛtam vi.va.217ka/1.94; veṣṭitaḥ — bhogena bhoginānena samantādveṣṭite pathi a.ka.102.11, vi.pra.34kha/4.9; valayitaḥ — apūrvagandhalubdhālimālāvalayitam a.ka.69.28; upagūḍhaḥ — yathā madhu prāṇigaṇopagūḍham vilokya ra.vi.107ka/61; ma.vyu.6602
  11. pravartitam — bhagavatā vārāṇasyāṃ ṛṣipatane mṛgadāve triparivartadvādaśākāraṃ dharmacakraṃ pravartitam abhi.sphu.210kha/984; vartitam — vartitamityetat pravartitamityucyate abhi.sphu.212ka/987
  12. pradakṣiṇīkṛtam — na ca tvayā kvacit pradeśe stūpabimbāni pradakṣiṇīkṛtāni kā.vyū.216kha/276
  13. paryaṭitaḥ — tatastena rājā saubhāṣaṇikasyārthe suvarṇapiṭako grāmanagaranigamarāṣṭrarājadhānīṣu paryaṭitaḥ a.śa.108.98 IV. vi. parivārakaḥ — tadā parivārakāṇāmaṇūnāmekadeśatvaprasaṅgāt pracayo na syāt ta.pa.113kha/677.

{{#arraymap:bskor nas btud pa

|; |@@@ | | }}