bskos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bskos pa
# kri. (sko ba ityasya bhūta.) nyayuṅkta — vaktuṃ nyayuṅkta kṛtvāsya vimalajñānadarśanam a.ka.26.3; ādiśat — teṣāṃ vyavasitaṃ jñātvā sarvajñaḥ pakṣapātinām rakṣākṣamaṃ kṣitipatermaudgalyāyanamādiśat a.ka.46.20; ādideśa — ādideśāśubhagavatpratimollekhakarmaṇi a.ka.40. 20; a.ka.58.9
  1. bhū.kā.kṛ. niyuktaḥ — naivākarodasatkāryaṃ niyukto'pi punaḥ punaḥ a.ka.35.21; a.śa.251kha/231; ādiṣṭaḥ — bhagavatādiṣṭaḥ a.ka.35.54; uddiṣṭaḥ — layanaṃ mamaitaduddiṣṭam rā.pa.241ka/139; adhikṛtaḥ — varṣakarmādhikṛtānāṃ devaputrāṇām jā.mā.120/70; sthāpitaḥ — sna bo bskos rājabhaṭāḥ sthāpitāḥ vi.va.211kha/1.86; sammataḥ vi.sū.27kha/34; samanuyuktaḥ lo.ko.202; prayuktaḥ tatraiva; saṃnyastaḥ tatraiva; rgyal pos spyan bskos te btang ba rājñā adhiṣṭhāyiko'nupreṣitaḥ vi.va.158ka/1.46.

{{#arraymap:bskos pa

|; |@@@ | | }}