bskrad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bskrad pa
* kri.
  1. (skrod pa ityasya bhavi.) uccāṭayet — lha dang lha min gsang ba dang/ rab tu gdug pa'i bgegs tshogs bskrad *utsādayet (utthānayet, ucchānayet, ucchārayet ityādi pāṭhabhedaḥ) praduṣṭaughān sadevāsuraguhyakān sa.u.17. 9; nīyantām — nya la sogs pa gang zhig tu/ de dag gsod mi 'gyur bar bskrad matsyādayaḥ kva nīyantāṃ mārayeyaṃ yato na tān bo.a.5.11
  2. (skrod pa ityasya bhūta.);
  • saṃ. pravāsanam — khyim sun 'byin pa la ni bskrad pa'o kuladūṣakasya pravāsanam vi.sū.84kha/102; pravāsanā — adhimātre vyatikrame pravāsanā bo.bhū.50ka/59; niṣkāsanam — niṣkāsanaṃ vihārebhyaḥ sa.pu.103ka/165; vi.sū. 8kha/9 ;
  • pā. (taṃ.) uccāṭanam, abhicārakarma — sarvamantraprayogeṣu vajroccāṭanakarmaṇi gu.sa.120kha/66;
  • kṛ.
  1. pravāsitaḥ — te pitrā sapatnīkāḥ pravāsitāḥ a.ka.32.5; niṣkāsitaḥ — piśācaḥ piśāca iti niṣkāsitaḥ vi.va.190kha/1.65; nirastaḥ — atha teṣāṃ nirastānāṃ merupārśve tapasyatām munīnām a.ka.4.53; uccāṭitaḥ lo.ko.210
  2. pravāsanīyam — tadyathā tarjanīyaṃ karma nigarhaṇīyaṃ pravāsanīyaṃ pratisaṃharaṇīyam vi.va.340kha/2.144; apāsyamānaḥ — ākṛṣyamāṇaṃ śitaśastrapātaiḥ prītyā punardūramapāsyamānam jā.mā.85/50; apasāryamāṇaḥ — hastasaṃjñābhirapasāryamāṇā jā.mā.335/195.

{{#arraymap:bskrad pa

|; |@@@ | | }}