bsku ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsku ba
=I. kri. (skud pa ityasya bhavi.) lepayet — bhūmiścāpi na lepayet la.a.171ka/129 II. saṃ.
  1. lepanam — stambhānāṃ gairikeṇa lepanam vi.sū.99kha/120; upalepanam — pṛthivīśodhanopalepanādiṣu śi.sa.87kha/86
  2. abhyaṅgaḥ, tailamardanam pra.a.148kha/159; mrakṣaṇam — rkang pa bsku ba pādamrakṣaṇam sa.pu.44kha/79; vi.sū. 87kha/105; utsādanam śrā.bhū.177kha/442
  3. anulepanam — ahaṃ kulaputra sarvagandhadhūpavāsanānulepanayuktīḥ prajānāmi ga.vyū.21ka/118
  4. añjanam — bsku ba grub pa añjanasiddhaḥ ga.vyū.295kha/16; bsku ba'i thur ma añjanaśalākā ma.vyu.9039.

{{#arraymap:bsku ba

|; |@@@ | | }}