bskum pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bskum pa
=I. kri. (skum pa ityasya bhavi.) saṃkuñcayet — saṃkuñcitaṃ vā bāhuṃ prasārayet, prasāritaṃ vā saṃkuñcayet a.śa.232kha/214 II. saṃ.
  1. saṅkocaḥ ma.vyu.5119; saṅkocanam — tena vāmaprasāreṇa dakṣiṇasaṅkocanena vāme prāṇasañcāraḥ vi.pra.62ka/4.109, yataḥ saṅkocanaṃ prasāraṇaṃ bhavati vi.pra.233kha/2.33; ākuñcanam — gamanāgamanasthānotpatananipatanākuñcanaprasāraṇādīnām bo.bhū. 140kha/181; saṅkuñcanam — lag pa dang rkyang pa la sogs pa bskum pa hastapādādisaṃkuñcanam vi.pra.56ka/4.98
  2. pā. (vai.da.) ākuñcanam, karmapadārthabhedaḥ — ‘utkṣepaṇamavakṣepaṇamākuñcanaṃ prasāraṇaṃ gamanamiti karmāṇi’ iti sūtram ta.pa.287kha/286 III. bhū.kā.kṛ. kuñcitam — madhyamayoḥ pṛṣṭhabhāge svakaratalagate'nāmike kuñcite'dhaḥ vi.pra.175ka/3.176; saṅkuñcitam — balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet a.śa.232kha/214; nimiñjitam — yānīmāni satkāyadṛṣṭipūrvaṃgamāni ātmasattvajīvapoṣapudgalaskandhadhātvāyatanābhiniveśasamucchritāni unmiñjitāni nimiñjitāni…tāni sarvāṇi vigatāni bhavanti sma da.bhū.207ka/25; saṃmiñjitam — ālokite vilokite saṃmiñjite prasārite…saṃprajānacārī bhavati bo.pa.56; sāṃmiñjitam — sāṃmiñjitaprasārite śrā.bhū.6ka/11.

{{#arraymap:bskum pa

|; |@@@ | | }}