bskur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bskur ba
=I. kri.
  1. skur ba ityasya bhavi.
  2. skur ba ityasya bhūta.
  3. (ṇya.) preṣayati — atha sa dārako dārikāyā hārārdhahāramālāṃ badhnan kaṇṭhemaṇīn preṣayati a.śa.211ka/194 II. saṃ.
  4. preṣaṇam — bskur 'os preṣaṇīyam a.ka.40.14; vahanam — nyāyyamitaretarapātheyavahanaṃ bhikṣubhikṣuṇīnām vi.sū.34ka/43; nayanam — kakṣayāsya nayanamālayanakaṃ dattvā vi.sū.7kha/8;
  5. āplāvanam — chu klung la bskur ro āplāvanaṃ…nadyām vi.sū.99ka/119
  6. pā. (vina.) preṣaṇam ma.vyu.8394 III. bhū.kā.kṛ. preṣitaḥ — śakreṇa gandhamādanāt parvatādoṣadhirādāya tasya rājñaḥ preṣitā vi.va.189ka/1.63; saṃpreṣitaḥ; anupreṣitaḥ lo.ko.198; arpitaḥ — śakreṇa gandhamādanāt parvatādoṣadhirādāya tasya rājñaḥ preṣitā rājñā antaḥpurasyārpitā vi.va.189ka/1.63; prahitam — imāni te bhagavannamitābhena tathāgatena arhatā samyaksaṃbuddhena prahitāni kā.vyū.208kha/266.

{{#arraymap:bskur ba

|; |@@@ | | }}