bskyab pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bskyab pa
# kri. skyob pa ityasya bhavi.
  1. saṃ. trāṇam — sems can bskyab pa'i brtson pa sattvatrāṇavyavasāyaḥ śi.sa.155kha/149; paritrāṇam lo.ko.203; guptiḥ — gnas mal bskyab pa'i phyir śayanāsanaguptyartham vi.sū.74ka/91; vāraṇam — grang ba bskyab pa'i phyir śītavāraṇārtham vi.sū.98ka/118; *varaṇam — vayaṃ bhagavaṃstasya kulaputrasya vā kuladuhiturvā rakṣāvaraṇaguptiṃ saṃvidhāsyāmaḥ a.sā. 45ka/25; bsrung ba dang bskyab pa dang sba bar bya'o rakṣāvaraṇaguptiṃ saṃvidhāsyāmahe ma.vyu.6367.

{{#arraymap:bskyab pa

|; |@@@ | | }}