bskyal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bskyal ba
=I. kri.
  1. skyel ba ityasya bhavi. i. āneṣyāmi — vayamāneṣyāma iti bruvatsu vi.sū.32ka/40; neṣyāmi ii. nayāmi — nas kyi zan dronbskyal lo kulamāṣapiṇḍikāṃ nayāmi vi.va.167ka/1.56
  2. skyel ba ityasya bhūta. II. saṃ. nayanam; ānayanam — bskyal bar bya ba'i phyir ānayanārtham vi.sū.32ka/40; samudānayanam — de'i zan bskyal bar bya ba nyid samudāneyatvaṃ tadbhaktasya vi.sū.15ka/16; ativāhanam — bskyal bar ativāhayitum nā.nā.271ka/60 III. bhū.kā.kṛ. nītam; ānītam; samudānītam; ujjhitam — ro'i gnas su bskyal ba śavaśayane ujjhitāni śi.sa.119ka/116; samarpitam lo.ko.

{{#arraymap:bskyal ba

|; |@@@ | | }}