bskyed par bya ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bskyed par bya ba
=I. saṃ.
  1. utpādanam — sems bskyed par bya ba cittasyotpādanam vi.sū. 66ka/82; pra.vṛ.165-5/5; jananam lo.ko.208; saṃjananam; janikriyā — pratisaraṇārthena pratyaya iti janikriyāṃ prati pradhānabhūta ityabhiprāyaḥ abhi.sphu.252kha/1059
  2. ropaṇam — shingdag bskyed par bya'o vṛkṣāṇāṃ ropaṇam vi.sū.81ka/98 II. kṛ.
  3. janyam — yatnajanyasya kāryasya abhi.sphu.170ka/912; utpādyam — tadā teṣāṃ satāṃ kimutpādyaṃ rūpamasti, yena te kāraṇaiḥ dugdhādibhirjanyaṃ syuḥ ta.pa.154ka/32; samutpādyam — rnam par bslu ba med pa'i sems/ des na brtan pa bskyed par bya avisaṃvādakaṃ cittaṃ samutpādyamato dṛḍham jñā.si.8.28; utpādayitavyam — ato vacanavibhāgenocyate ekamutpādayitavyam, dvitīyaṃ sākṣātkartavyamiti abhi.sphu.220kha/1000; sa.pu. 107kha/173
  4. avaropayeyam — kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam a.śa.10kha/9.

{{#arraymap:bskyed par bya ba

|; |@@@ | | }}