bslabs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bslabs pa
bhū.kā.kṛ.
  1. śikṣitaḥ — nyan thos kyi chos rnams la gang dag brtul ba dang bslabs pa dang ye ca…śrāvakadharmeṣu vā vinītāḥ śikṣitāḥ a.sā.121kha/70; adhītaḥ — khyim gyi nang du 'dug bzhin du bstan bcos rnams bslabs so// antargṛhasthenaiva śāstrāṇyadhītāni a.śa.9kha/8; śikṣāpitaḥ — sangs rgyas kyi chos rnams la bslabs so// buddhadharmeṣu ca śikṣāpitaḥ a.sā.432kha/243; sngar bslabs pa'i bu mos yang dag par blangs te pūrvaśikṣāpitakanyayā saṃhṛtya ma.mū.130kha/39; adhyāpitaḥ — chung mas rtag tu mtshan mo na/ /sdang ba'i rig byed bslabs pa yi/ /spun zla bye ba'i brgyud dag ni/ /nges pa nyid du ji ltar zlog// bhrātṝṇāṃ santato bhedaḥ kathaṃ nāma nivartate adhyāpitānāṃ patnībhirdveṣavidyāṃ sadā niśi a.ka.282ka/36.20; prabhāvitaḥ — yun rings drang srong dka' thub gang/…des ni ji ltar bslabs// ṛṣirdīrghatapāḥ kena kathaṃ tena prabhāvitam la.a.65kha/13
  2. śikṣitavān — gang la 'das pa'i byang chub sems dpa' thams cad kyis bslabs pa dang yatrātītāḥ sarvabodhisattvāḥ śikṣitavantaḥ bo.bhū.98ka/125.

{{#arraymap:bslabs pa

|; |@@@ | | }}