bslangs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bslangs
= bslangs pa/ bslangs te/ o nas vyutthāpya — mi dge ba'i gnas nas bslangs te dge ba'i gnas su dgod pa'i phyir akuśalāt sthānād vyutthāpya kuśale sthāne pratiṣṭhāpanārtham bo.bhū.117ka/151; vibodhya — mtshan mo nyal ba bslangs nas ni/ /byang chub rab tu gsal bar byas// vibodhya niśi suptasya cakre bodhiprakāśanam a.ka.311ka/40.47; udyamya — dpung pa bslangs nas slong rnams la/ /de yi khyim ni rtag tu bstan// bhujamudyamya tadveśma darśitaṃ nityamarthinām a.ka.277kha/35.33; bhikṣaṇaṃ kṛtvā — de'i nyan thos rnams kyis dad pa las bslangs nas sangs rgyas dang chos dang dge 'dun la bya ba byed do// tasya śrāvakāśchandakabhikṣaṇaṃ kṛtvā buddhadharmasaṅgheṣu kārān kurvanti vi.va.153kha/1.42.

{{#arraymap:bslangs

|; |@@@ | | }}