bslangs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bslangs pa
* kri. (slong ityasya bhūta.) ayācata — bdag po'i brtul zhugs ldan tshig gis/ /skye bo rnams la bsod snyoms bslangs// janaṃ pativratā'smīti girā bhikṣāmayācata a.ka.268kha/32.38; rgyal po'i sras la btsun mo ni/ /sdug ma 'bangs mo'i don du bslangs// bhṛtyārthī dayitāṃ patnīṃ rājaputramayācata a.ka.206kha/23.37; yayāce — khyim bdag nor ni chen po la/ /mdzes ma mchog ni bram zes bslangs// mahādhanaṃ gṛhapatiṃ yayāce kanyakāṃ dvijaḥ a.ka.185ka/21.8
  • kṛ.
  1. i. yācitaḥ, o tā — phrag dog med pa dang bslangs pa thams cad rab tu sbyin anīrṣurbhavati sarvayācitapradaśca bhavati bo.bhū.145ka/186; gang gi ched du bram ze des/ /khyod ni 'bad pas bslangs pa'o// yatkṛte tena vipreṇa tvaṃ prayatnena yācitā a.ka.85kha/63.31; arthitaḥ, o tā — de dag gis ni de skad bslangs la ityarthitastaiḥ a.ka.32kha/3.154; grub bdag sna tshogs nor las bu mo de/ /khyod kyi yab kyis khyod kyi don du bslangs// viśvāvasoḥ siddhapatestvadarthe kanyā'rthitā tvajjanakena sā hi a.ka.300kha/108.78; mārgitaḥ — bdag cag re ba ma mchis mi 'tshal ma bslangs ma btsal'phral lathams cad mkhyen pa'i rin po che thob bo// sahasaivāsmābhirniḥspṛhairakāṅkṣitamamārgitamaparyeṣitam…sarvajñatāratnaṃ pratilabdham sa.pu.43kha/75; yācitavān — nga ni rgyal po zla 'od gyur pa'i tshe/ /mi bzang mig can khros par gyur nas ni/ /de yis nga yi mgo bo bslangs pa na/ /de tshe nga yis mgo bo bcad de byin// raudrākṣa eva ca ruṣitvā yācitavān sa cāpi mama śīrṣam dattaṃ nikṛtya ca mayā tad rāja yadā ca candraprabha āsīt rā.pa.237kha/134 ii. udgataḥ — ri bo man da ra bslangs bzhin/ /nam mkha' kun tu gang gyur cing/ /kha gdangs phug ltar gyur pa ni/ /tshong pa kun gyis mdun du mthong// dadṛśurvaṇijaḥ sarve puraḥ sampūritāmbaram visāritāsyakuharaṃ mandarādrimivodgatam a.ka.222ka/89.10; udīrṇaḥ — de nas glang po rta 'gros kyis/ /bslangs pa'i rdul gyis nags khengs pa// gajavājivrajodīrṇareṇuprāvaraṇaṃ vanam a.ka.257kha/30.33
  2. yācamānaḥ — tshol ba med pa ni ma bslangs kyang don du gnyer ba nyid dam phongs par khong du chud nas bdag nyid kyis sbyin pa'i phyir dang yon gnas mi 'dam pa'i phyir ro// nirmṛgyamayācamāne'pyarthitvaṃ vighātaṃ vā'vagamya svayameva dānāt dakṣiṇīyāparimārgaṇācca sū.vyā.219ka/126

{{#arraymap:bslangs pa

|; |@@@ | | }}