bsngags pa brjod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsngags pa brjod pa
* kri. varṇaṃ bhāṣate — buddhasya varṇaṃ bhāṣate a.śa.247kha/227;
  • saṃ.
  1. saṃvarṇanam — atra dānamātsaryayoḥ saṃvarṇanavivarṇanaṃ kuryāt vi.sū.30ka/38; varṇabhāṣaṇam — dvitīyā koṭiḥ, dānapāramitāṃ yāṃ samādāpanavarṇabhāṣaṇasumanojñatābhiḥ abhi.sa.bhā.82ka/112
  2. pralobhanam — āgārikatve bhikṣuṇyāḥ pralobhanaṃ sthūlam vi.sū.50kha/64
  3. nāndīkaraḥ — nāndīvādī nāndīkaraḥ samau a.ko.3.1.36
  4. varṇavāditā — tatra yo dīrghakālābhyāso nirantarakāritā… kuśale samādāpanāya varṇavāditā, samātte vā punaḥ saṃharṣaṇāya varṇavāditā bo.bhū.19ka/20 ;
  • vi. praśaṃsakaḥ — nāpi teṣāṃ purastātpriyavigarhako bhavati, nāpyapriyapraśaṃsakaḥ bo.bhū.81ka/103 IV. bhū.kā.kṛ. varṇo bhāṣitaḥ — tayā devatayā… buddhasya varṇo bhāṣito dharmasya ca saṅghasya ca a.śa.252ka/231; varṇaṃ bhāṣayituṃ pravṛttaḥ — buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṅghasya ca a.śa.2kha/1.

{{#arraymap:bsngags pa brjod pa

|; |@@@ | | }}