bsngos pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsngos pa
* bhū.kā.kṛ. uddiṣṭam — sajjīkṛtāhārasyoddiṣṭebhyo'pareṣāmāgatau tadāvedanam vi.sū.74ka/91; pariṇāmitam — yathā gaganaṃ vistīrṇamanāvaraṇam, evaṃ bodhipariṇāmitaṃ taddānaṃ dadāti śi.sa. 149ka/144; saṃkalpitam — pudgale'nyatra saṅghe vā saṃkalpitasya… cīvarasya vi.sū.28kha/35; niryātitam — bsngos pa nyid niryātitatvam vi.sū.22ka/27; *vyākhyātam — anena sarvaṃ vyākhyātaṃ yatkiñcit sādhu laukikam śa.bu.39;
  • vi. uddeśikam — skye bo mang po la bsngos pa'i byin gyis rlob pa mahājanoddeśikādhiṣṭhānam vi.sū.51kha/66;
  • saṃ. vikalpaḥ — upādhyāyāya vā cīvaraṃ vikalpayet sa evaṃ vikalpahetoḥ… āryavaṃśavihārī bodhisattva ityucyate bo.bhū.77ka/89; saṃkalpaḥ — bsngos pa mi sbyin na saṃkalpyādāne vi.sū.28kha/35.

{{#arraymap:bsngos pa

|; |@@@ | | }}