bsnor ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsnor ba
* bhū.kā.kṛ. vyastaḥ — 'du 'dzi med pa'i rkyen gyis dngos po la mngon par zhen pa dang/ rang gi lus kyi rdzu 'phrul sna tshogs rnam pa mang po bsnor ba dang zung gi cho 'phrul bstan par rab tu bshad na dga' bar 'gyur ba yin te asaṃsargapratyayādbhāvābhiniveśabahuvividhasvakāyavaicitryarddhivyastayamakaprātihāryadarśane nirdiśyamāne'nunīyate la.a.80kha/28; saṃparivartitaḥ — de ser snas non pas dus bsnor te dbyar gyi gang yin pa de ni dgun gyir byas/ dgun gyi gang yin pa de ni dbyar gyir byas pa tena mātsaryābhibhūtena lābhaḥ saṃparivartitaḥ yo vārṣikaḥ sa haimantikaḥ pariṇāmitaḥ yastu haimantikaḥ sa vārṣikaḥ pariṇāmitaḥ śi.sa.38kha/36;
  • saṃ. parivartaḥ lo.ko.1443;
  • vi. parivartakaḥ lo. ko.1443.

{{#arraymap:bsnor ba

|; |@@@ | | }}