bsnyems pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsnyems pa
* saṃ.
  1. = nga rgyal garvaḥ — vasudhāvadhūdattabhogasaubhāgyagarvakharvīkṛtavipularipupratāpaḥ śāpa iva a.ka.59.90/91; darpaḥ — tatsamāhvānaśabdākalitadarpastu saudāsa siṃha iva tato nyavartata jā.mā.374/219; prāyaḥ samṛddhyā madameti gehe mānaṃ kulenāpi balena darpam duḥkhena roṣaṃ vyasanena dainyaṃ tasmin kadā syātpraśamāvakāśaḥ jā.mā.194/112; vismayaḥ — mang du thos pas bsnyems pa med avismayaḥ śrutavatām jā.mā.63/37
  2. parāmarśaḥ — marīcikādiṣvapi jalādibhrāntestāvevābhinnākāraparāmarśapratyayanimittānubhavajananau bhāvau kāraṇaṃ bhinnāvapi pra.vṛ.177-4/32;
  • vi. avaskandī — tadapi pratidravyaṃ bhidyamānamapi prakṛtyaikapratyavamarśasyābhedāvaskaṃdino heturbhavadabhinnaṃ khyāti pra.vṛ.179-2/36.

{{#arraymap:bsnyems pa

|; |@@@ | | }}