bsnyen bkur byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsnyen bkur byed pa
* kri. upasthānaṃ kareti — sukhitāste jāmbudvīpakā manuṣyā ye mātāpitarau satataṃ parigrahamupasthānaṃ kurvanti kā.vyū.206ka/264; paricarati — tathā hi śuddhāśayo bodhisattvaḥ tadyathā avetyaprasādalābhī bhikṣurnityakālameva dharmatayā śāstāraṃ paricarati paramayā ca pūjayā pūjayati dharmasaṃghañca bo..bhū.86kha/110; paryupāste — acalāṃ bodhisattvabhūmimanuprāpto bodhisattvaḥ… tāṃśca tathāgatān paryupāste da.bhū.247ka/47; īdṛśena śrameṇa kalyāṇamitrāṇi paryupāsate ga.vyū.308kha/395;
  • saṃ.
  1. upāsanam — sa bālyātprabhṛtyeva vṛddhopāsanaratirvinayānurakto'nuraktaprakṛtiḥ… prajāḥ pālayati sma jā.mā.13/7; paryupāsanam — evaṃ te avirahitā bhavanti tathāgatadarśanena tathāgataparyupāsanena tathāgataparyupasthānena ca a.sā.296ka/167; paricaryā — pṛthagvidhā ca paricaryā tadyathā glānopasthānaparicaryā dharmyacīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyaparicaryā śokakaukṛtyaprativinodanaparicaryā kleśaprativinodanaparicaryā bo.bhū.50ka/59
  2. upasthāyakaḥ — tataḥ sa brahmacāribhiḥ sthavirasyopasthāyako dattaḥ a.śa.230ka/212;
  • vi. upasthāpanakārī — pṛthak pravṛttyāpi pāṭhako bahutaropasthāpanakāriṇāmaśakta(?) sānukampet vi.sū.98kha/118.

{{#arraymap:bsnyen bkur byed pa

|; |@@@ | | }}