bsnyen gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsnyen gnas
= bsnyen te gnas pa
  • saṃ.
  1. upavāsaḥ — tadbhāvāyopavāsavrataniyamatayā dānādyabhimukhāḥ puṣpādīni kṣipeyuḥ praṇihitamanaso nārīnaragaṇāḥ ra.vi.123ka/101; iha bodhisattvo mithyāmāsopavāsānaśanādyadhimuktānāṃ sattvānāmāryāṣṭāṅgamupavāsaṃ vyapadiśati bo.bhū.139ka/178; bsnyen gnas yan lag brgyad dang ldan pa bsrung bar bya'o aṣṭāṅgasamanvāgatamupavāsamupavaseyam a.śa.163kha/152; yan lag brgyad srung ba'i so thar sdom pa'o cho.ko.329; aupavastaṃ tūpavāsaḥ a.ko.2.7.38; yajamānasya agnisamīpasthitirūpopavāsanāmanī a.vi.2.7.38
  2. nā. upoṣadhaḥ, devaputraḥ — tena khalu punaḥ samayena devānāṃ trāyastriṃśānāmupoṣadho nāma devaputro'sakṛdasakṛdbhagavatsakāśamupasaṃkrāmati dharmaśravaṇāya a.śa.162ka/150;
  • vi. = bsnyen gnas la gnas pa upavāsasthaḥ — pañcāṣṭadaśasarvebhyo varjyebhyo viratigrahāt upāsakopavāsasthaśramaṇoddeśabhikṣutā abhi.ko.4.15.

{{#arraymap:bsnyen gnas

|; |@@@ | | }}