bsnyen par ma rdzogs pa
Jump to navigation
Jump to search
- bsnyen par ma rdzogs pa
- vi. anupasampannaḥ — niṣkarṣavadanupasampanne vi.sū.28ka/35; bsnyen par ma rdzogs pa dang lhan cig nyal ba anupasampannasahasvapnaḥ ma.vyu.8478; duṣkṛtamāpattiyoge dhvastāprarūḍhayoḥ anupasampatka(? anupasampannaḥ)pravrajitasya ca samānātikrame vi.sū.54kha/70.