bsnyon dor

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsnyon dor
# apahnavaḥ, nihnavaḥ — aviśvāse'pahnave'pi nikṛtāvapi nihnavaḥ a.ko.3.3.208
  1. pā. apahnavaḥ — gdong la sogs pa nyid bzlog ste/ pad+ma la sogs gzugs byas pas/ yon tan khyad 'phags gsal byed pa/ de nyid bsnyon dor gzugs can no sukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt udbhāvitaguṇotkarṣantattvāpahnavarūpakam kā.ā.2.94
  2. pā. apahnutiḥ, alaṅkāraviśeṣaḥ —bsnyon dor dag ni bsnyon byas nas/ don gzhan cung zad brjod pa ste/ 'dod pa dag ni mda' lnga pa/ ma yin sgro ldan stong phrag yod apahnutirapahnutya kiñcidanyārthadarśanam na pañceṣuḥ smarastasya sahasraṃ patriṇāmiti kā.ā.2.301.

{{#arraymap:bsnyon dor

|; |@@@ | | }}