bsnyon pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsnyon pa
* saṃ.
  1. apalāpaḥ —evaṃ hyadṛṣṭāropo dṛṣṭārthāpalāpaśca na kṛtaḥ syāditi bhāvaḥ ta.pa.335kha/385; prayogo'palāpo vañcitakāyamityakaniṣṭhakṣepāṇām vi.sū.16ka/18; vyapalāpaḥ — vyapalāpaśca paurvasyetareṣu dvaitarasya vā pūrveṣu vi.sū.15kha/17; apahnavaḥ — svapne ca rūpādipratibhāsamatipratītameveti nāsyāpahnavaḥ śakyakriyaḥ ta.pa.306kha/1073
  2. = smayon pa madaḥ — ataḥ pratipadaṃ bhinnā varṇā iti parisphuṭam damo mado latā tāla ityādikramabhedataḥ ta.sa.98kha/874;

{{#arraymap:bsnyon pa

|; |@@@ | | }}