bsod nams byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsod nams byed pa
* vi. puṇyakartā — 'jug ngogs bzhin du bsten 'os gang/ /bsod nams byed gtsang gzi byin dang/ /snying stobs rang bzhin gang gA ltar/ /dri med yid ldan dag tu gnas// sevyaiḥ prabhāsattvamayairgaṅgāvimalamānasaiḥ tīrthairiva sthitaṃ yatra pavitraiḥ puṇyakartṛbhiḥ a.ka.19kha/3.3; puṇyakārī — bsod nams byed pa rnams la gya nom par 'gyur ro// puṇyakāriṣu ca praṇītāḥ sū.a.233ka/145; puṇyakarmā — sems can tshad yod pa la zas dang skom tsam sbyor zhing ster bas na bsod nams byed pa yin no zhesmchod par byed parimitasattvānāmāhārapānamātradānasamādānamādiśan puṇyakarmā ayamiti pūjyate bo.pa.55kha/17; kṛtapuṇyaḥ — de ni bsod nams byed byed pa dang dge ba byed byed pa dang tatkṛtapuṇyaḥ sattvaḥ kṛtakuśalaḥ a.śa.101ka/91

{{#arraymap:bsod nams byed pa

|; |@@@ | | }}