bsod nams ldan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsod nams ldan pa
* vi. puṇyavān — de ni phyug cing nor cher 'gyur/ /bsod nams ldan zhing brdzi ba med// āḍhyo mahādhanaścāsau adhṛṣyaḥ puṇyavānapi śi.sa.163ka/156; bsod nams ldan pas sgrol bar 'gyur// tarati puṇyavān a.ka.60ka/6.77; puṇyasampannaḥ — bsod nams ldan pa yongs su skyob// trāyate puṇyasampannam a.ka.59kha/6.72; puṇyaśālī — bsod nams ldan pa'i nyer mkho rnams/ /'bad pa med par phun sum tshogs// aprayatnopakaraṇāḥ sampadaḥ puṇyaśālinām a.ka.238kha/27.41; puṇyabhāk — bdag nyid gcig pu 'gro ba na/ /bsod nams ldan pa 'di na bslus// puṇyabhāji jagatyasminneka evāsmi vañcitaḥ a.ka.212ka/24.46; dhanyaḥ — gsung gi bdud rtsi gsan pa yi/ /snyim pas bsod nams ldan pas 'thungs// tasya vāgamṛtaṃ dhanyāḥ kṛ(śru li.pā.)tāñjalipuṭāḥ papuḥ a.ka.71ka/7.3

{{#arraymap:bsod nams ldan pa

|; |@@@ | | }}