bsre ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsre ba
* saṃ.
  1. saṃsargaḥ — de bzhin du mchod rten gyi dang phan tshun bsre ba yang bkag go// evaṃ staupikena sahānyonyasaṃsargapratiṣedhaḥ śi.sa.36kha/35; yojanā — de sbyor ba ni bsre ba tasya ghaṭanā yojanā ta.pa.6kha/458
  2. pratyavamarśaḥ — kha cig nus pa nges pa yis/ /mtshungs par bsre ba la sogs pa'i/ /rgyu nyid thob kyi kecinniyataśaktitaḥ tulyapratyavamarśāderhetutvaṃ yānti ta.sa.28ka/297; parāmarśaḥ — mngon sum rang gi bya ba yi/ /stobs nyid kyis ni shes pa bsre/ /gal te skyed byed ma yin par// svavyāpārabalenaiva pratyakṣaṃ janayedyadi na parāmarśavijñānam ta.sa.72ka/673; āmarśanam — de tsam las ni byung ba yi/ /bsre ba'i shes pas nges par 'gyur// niścīyate ca tanmātrabhāvyāmarśanacetasā ta.sa.108ka/942

{{#arraymap:bsre ba

|; |@@@ | | }}