bsreg bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsreg bya
* kri. dāhayet — de srid du dkar po'i bdug pa bsreg par mi bya'o// tāvacchītadhūpaṃ na dāhayet vi.pra.11kha/2.141; dahanaṃ kuryāt — de nas rdo rje me'i phyag rgya dang bcas pas bgegs bsreg par bya ste tato vajrānalena mudrāsahitena vighnadahanādikaṃ kuryāt sa.du.100kha/134; homayet — sdig pa dang/ /sgrib pa zhi phyir bsreg bya ste// homayet…pāpāvaraṇaśāntaye sa.du.112ka/178; juhuyāt—'di rnams kyis yam shing lnga brgya po de rnams las brgya rtsa brgyad bsreg par bya'o// ebhiḥ pañcaśatasamidhān tenāṣṭottaraśataṃ juhuyāt vi.pra.139kha/3.76
  1. dahanam — de bsreg par bya'o// gal te srog chags dang bcas pa'i rma med pa nyid yin na'o// dahanamasya na cet saprāṇakavraṇatvam vi.sū.99ka/119
  2. havyam — 'di nyid du ni gzhan skyes rig byed 'di/ /lha dang skye dgu sogs las bsreg bya 'dzin// ihaivāyamitaro jātavedā devebhyo havyaṃ vahatu prajānan vi.pra.139ka/3.75
  3. = gser tapanīyam, svarṇam— gser dang mdog bzang ka na kaM/…bsreg bya svarṇaṃ suvarṇaṃ kanakaṃ…tapanīyam a.ko.201ka/2.9.94; tapyate'gnāviti tapanīyam tapa santāpe a.vi.2.9.94.

{{#arraymap:bsreg bya

|; |@@@ | | }}