bsregs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsregs pa
* kri. ( sreg ityasya bhūta.) dahati — mi bzad dmyal ba'i me yis bsregs dahati…nārakaḥ krūravahniḥ a.ka.69ka/60.1; lte bar gtum mo 'bar ba yis/ /de bzhin gshegs pa lnga bsregs caṇḍālī jvalitā nābhau dahati pañcatathāgatān vi.pra.62kha/4.110; jvalati — nga yi sems ni yang yang bsregs pa bzhin// muhurmuhurme jvalatīva cetasi jā.mā.64ka/74; dahyate — yan lag dang nying lag thams cad gshegs gtubs nas bsregs sarvāṅgapratyaṅgaśaḥ pāṭyate viśasyate dahyate śi.sa.46ka/43; vidīryate—me dang nyi ma phrad pa'i phyir/ /'dod pa'i khams ni bsregs vahnyādityasamāyogāt kāmadhāturvidīryate la.a.188ka/159
  • kṛ.
  1. dagdhaḥ — shing bsregs lta bu'i yi dwags rnams/ /mthong bas dagdhakāṣṭhopamān…pretān dṛṣṭvā a.ka.165kha/19.22; rdo dreg skud pa'i gos dag ni/ /me yis bsregs pa nyid kyis dag 'gyur ba// dagdhaṃ śikhinaiva śilāvalkalasūtrāṃśukaṃ bhavati śuddham vi.pra.110ka/1, pṛ.6; nirdagdhaḥ — rang sangs rgyas (ye shes kyi mes ) nyon mongs pa'i bud shing thams cad bsregs pa jñānāgninirdagdhasarvakleśendhanaḥ pratyekabuddhaḥ jā.mā.18kha/20; nidagdhaḥ — de yi dug gi dbugs kyis ni/ /bsam gtan sbyor ba bdag cag bsregs// vayaṃ tadviṣaniśvāsairnidagdhā dhyānayoginaḥ a.ka.270kha/33.7; pruṣṭaḥ — bsregs dang tshig pruṣṭapluṣṭoṣitā dagdhe a.ko.213kha/3.1.99; praṣyata iti pruṣṭaḥ pruṣa dāhe a.vi.3.1.99; taptaḥ—mdag ma rdo bsregs mtshon gyi char pa dag// aṅgārataptopalaśastravṛṣṭiḥ bo.a.37kha/10.9; hutaḥ — phung po sogs kyi yam shing sogs/ /bsregs pa thams cad gsol ba gang// hutaṃ bhunakti yaḥ sarvaṃ skandhādisamidhādikam vi.pra.135ka/3.71; dhmāpitaḥ — shing dri zhim po thams cad kyis phung por spungs nas bsregs so// sarvagandhakāṣṭhaiścitāṃ citvā dhmāpitaḥ vi.va.124kha/1.13
  2. paridahyamānaḥ — bskal pa bye ba mang por bsregs pa yi/ /sdug bsngal dag las ngas ni rab tu bton// mayā ca niṣkāsita yūyaṃ duḥkhāt paridahyamānā bahukalpakoṭyaḥ sa.pu.36kha/63
  • saṃ.
  1. dāhaḥ — shing la mes byas pa'i khyad par bsregs pa la sogs pa'i mtshan nyid kāṣṭhasya hi vahnyāhito viśeṣo dāhādilakṣaṇaḥ pra.a.99ka/106; g.yul dang nags bsregs pa dang saṃgrāme vanadāhe ca vi.pra.180kha/1.36; tāpaḥ — gserbsregs pa la sogs pa rnams kyis mi 'gyur ba kaladhautam…tāpādibhirna vikriyāṃ pratipadyate ta.pa.302kha/1063; dahanam — thams cad mi 'jug pa'i phyir bsregs pa'o// sarveṣāmapravṛttiriti dahanam vi.pra.63ka/4.110
  2. sādhanam — de la btsos pa dang bsregs pa de bstabs so// sa taṃ sādhanapacanaṃ samarpayati vi.va.190kha/1.65.

{{#arraymap:bsregs pa

|; |@@@ | | }}