bsrung bar bzod pa
Jump to navigation
Jump to search
- bsrung bar bzod pa
- vi. rakṣākṣamaḥ — mkhas shing rtul phod bsrung bar bzod// dakṣā rakṣākṣamāḥ śūrāḥ a.ka.177ka/20.17; rakṣaṇakṣamaḥ — rgud pa bsrung bar bzod pa yi/ /dge sbyong 'ga' zhig bstsal bar mdzod// mṛgyatāṃ śramaṇaḥ kaścidvyasane rakṣaṇakṣamaḥ a.ka.173kha/78.9; saṃrakṣaṇakṣamaḥ — rngon pa pad ma can zhes pa/ /de yis bdag ni bsrung bar bzod// lubdhakaḥ padmako nāma sa me saṃrakṣaṇakṣamaḥ a.ka.92ka/64.48.