bstabs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bstabs pa
*kri. (ltob pa ityasyāḥ bhūta.) (?) samarpayati — de la btsos pa dang bsregs pa de bstabs so// sa taṃ sādhanapacanaṃ samarpayati vi.va.190kha/1.65;
  • saṃ.
  1. parihāraḥ — gnas bstabs pa vāstuparihāraḥ vi.va.209ka/2.122; gnas mal bstabs pa śayanāsanaparihāraḥ vi.va.209kha/2.122; vi.sū.58kha/75; grāhaṇam — stobs pa med kyang ma yin no// ma bskos par bstabs par mi bya'o// nāsattve grāhasya nāsammatena grāhaṇam vi.sū.63kha/80
  2. pravāraṇā — snyan par smra ba'i gnaslnga gang zhe na/ legs par smra bar bya ba danglegs par bstabs pa dang rigs pas bstan pa'o// priyavāditāyā adhiṣṭhānāni katamāni pañca samyagālapanā…samyak pravāraṇā nyāyopadeśaśca bo.bhū.158ka/208; pravāraṇam — ci bder bstabs pa ma byas pa la'o// akṛtayathāsukhapravāraṇasya vi.sū.38ka/48;

{{#arraymap:bstabs pa

|; |@@@ | | }}