bstan par bgyi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bstan par bgyi
*kri. uddekṣyāmi — de'i dus mdo 'di bstan par bgyi tasmin kāle idaṃ sūtramuddekṣyāmaḥ sa.pu. 101ka/162; deśayiṣyāmi — bcom ldan 'das bdag cag gis de bzhin gshegs pa yongs su mya ngan las 'das nas chos kyi rnam grangs 'di sems can rnams la bstan par bgyi'o// vayamimaṃ bhagavan dharmaparyāyaṃ tathāgatasya parinirvṛtasya sattvānāṃ deśayiṣyāmaḥ sa.pu.101ka/162; (?) darśayāmi — mya ngan 'das pa'i lam bstan par bgyi'o// nirvāṇamārgaṃ ca darśayāmaḥ sa.du.213/212; nirdeṣṭavyaṃ syāt — de skad du yongs su 'dri na bcom ldan 'das de la ji ltar bstan par bgyi tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt a.sā.14ka/8.

{{#arraymap:bstan par bgyi

|; |@@@ | | }}