bstan par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bstan par bya
*kri.
  1. nirdekṣyāmi — 'di man chad ni shes pa bcu po 'di dag gi dge ba la sogs pa'i bye brag bstan par bya ste ataḥ parameṣāṃ jñānānāṃ kuśalādibhedaṃ nirdekṣyāmaḥ abhi.bhā.50kha/1063; kathayiṣyāmi — bstan par bya zhes pas ni dgos pa brjod do// kathayiṣyāmīti prayojanābhidhānam bo.pa.42ka/1; nivedayiṣyāmi — 'di'i yul ni bstan par bya'o// viṣayaṃ cāsya nivedayiṣyāmaḥ pra.vṛ.268kha/9; jñāpayiṣyāmi — zhes de skad du bstan par bya'o// ityetat jñāpayiṣyāmaḥ abhi.sphu.89ka/761; pratipādayiṣyate — de ni rang gi ngo bo tsam 'dzin pa'i phyir ro zhes bstan par bya'o// tasya svarūpamātragrahaṇāditi pratipādayiṣyate pra.a.5kha/7; vidhāsyate — tshogs pa'i spyod yul bskor ba ni/ /kho na zung dang ldan par rig/ āvṛttimeva saṅghātagocaraṃ yamakaṃ viduḥ kā.ā.1.61
  2. darśayet — dkyil 'khor mtha' dag bstan par bya'o// darśayenmaṇḍalaṃ samastam vi.pra.150ka/3.96; sa.du.211/210; deśayet — rab mchog snying rje dag gis dag pa'i chos ni bstan par bya'o// pravarakaruṇayā deśayecchuddhadharmam vi.pra.150kha/3.97
  3. anudarśayāmi — de dag la yang lam rnams bstan par bya// mārgaṃ hi teṣāmanudarśayāmi sa.pu.36kha/64; prakāśayāmi — ngas bstan par bya'o zhes smras nas prakāśayāmītyuktvā jā.mā.168ka/194; pradarśyate — dang por sgrol ma'i sngags bstan par bya ste prathamaṃ tāvat tārāmantraṃ pradarśyate vi.pra.82ka/4.168; ādiśyate — rnal 'byor ma yis bstan par bya// yoginībhirādiśyate he.ta.14kha/46; nidarśyate — the tshom phul byung la sogs kyang/ /gsal phyir cung zad bstan par bya// saṃśayātiśayādīnāṃ vyaktyai kiñcinnidarśyate kā.ā.2. 213; pratipadyate — de'i phyir gzhan du bstan par bya ste tasmādanyathā pratipadyate pra.a.23kha/27; vyutpādyate — zhar las 'byung ba de bstan par bya'o// ānuṣaṅgikametadvyutpādyate abhi.sa.bhā.12ka/15;
  1. 1; dra. bstan par bya ba/

{{#arraymap:bstan par bya

|; |@@@ | | }}