bsten pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsten pa
*kri. (sten pa ityasyāḥ bhūta., bhavi.)
  1. (bhūta.) bheje — bsti gnas su ni ngal gso bsten// bheje viśrāntimāśrame a.ka.17ka/51.31
  2. (?) (varta.) bhajate — de dag gi gnyen po yang bsten to// teṣāṃ ca pratipakṣaṃ bhajate śi.sa.34kha/33; niṣevate sman bsten pa bhaiṣajyaṃ niṣevate abhi.sa.bhā.21ka/28
  3. (?) (vidhau) bhajasva — de ni mnyan phyir gus pa shin tu rgya cher bsten// tacchrotumādaramudārataraṃ bhajadhvam śi.sa.3ka/3;
  • saṃ.
  1. sevā — bla ma bsten pa'i brtul zhugs dang mtshungs pa/ /dam pa'i spyod pa gzhan dag med par bsams// gurusevāvratasadṛśaṃ nānyamamanyanta sadvṛttam a.ka.274kha/101.38; dge ba'i bshes gnyen bsten pa kalyāṇamitrasevā sū.a.177kha/71; mchod pa dang bstan (bsten ) pa dang tshad med pa'i skabs rdzogs so// pūjāsevā'pramāṇādhikāraḥ samāptaḥ sū.a.220kha/127; saṃsevā — skyes bu dam pa ma yin pa la brten (bsten ) pa asatpuruṣasaṃsevā bo.bhū.54kha/71; skyes bu dam pa la brten (bsten ) pa satpuruṣasaṃsevā bo.bhū.55ka/71; sevanam — dam pa bsten pa bdud rtsi yin// amṛtaṃ sādhusevanam a.ka.206ka/85.22; dge ba'i bshes gnyen bsten pa kalyāṇamitrasevanam ka.ta. 300; bsten bya bsten pa'i phyir sevye…sevanāt ra.vi.120ka/92; vartanam — dpal 'byung ba yi rnam thar las/ /bla ma bsten pa'i tshul ltar bslab// śrīsaṃbhavavimokṣācca śikṣedyadguruvartanam bo.a.5.103; ārādhanam — bla ma bsten pas gurorārādhanena vi.pra.89kha/3.2; yogaḥ — rnal 'byor can gyis dge ba'i bshes gnyen gyi skye bo la bsten pa'i nan tan brtsam par bya'o// yoginā kalyāṇamitrajina (jana)yoge yogaḥ prārabdhavyaḥ la.a.73ka/21
  2. upāsanam — sangs rgyas bsten dang kun 'dri dang/ /sbyin dang tshul khrims sogs spyod pas// buddhopāsanasampraśnadānaśīlādicaryayā abhi.a.4.7; upāsanā — tshur shog bya rgod dang ring por thos pa'i phag bsten pa bdag gir gyis shig eta gṛdhrān dūraśrutīśca varāhādīnupāsanayā svīkurma iti pra.a.46ka/52; bhajanam — khyod la bsu bas dpal du byed/ /brten pas blo gros mchog tu 'gyur/ /bsten na 'jigs pa med par mdzad/ /bsnyen bkur bgyis pas bde bar 'gyur// śrīkaraṃ te'bhigamanaṃ sevanaṃ dhīkaraṃ param bhajanaṃ nirbhayakaraṃ śaṅkaraṃ paryupāsanam śa.bu.113kha/95; bsten pa ni gus pa'o// śa.ṭī.95
  3. = nye bar spyod pa upabhogaḥ — tshogs par dbyung ba ma yin pa'i dri bsten pa'i ltung byed do// asabhyagandhopabhogaḥ vi.sū.53kha/69; upasevanam — chos dang mi 'gyur mchog brnyes rnams/ /'dod pa thams cad bsten pas so// prāptā dharmākṣaraṃ śreṣṭhaṃ sarvakāmopasevanaiḥ gu.sa.100ka/21; sevā — bud med bsten pa la gzhol ba strīsevāparaḥ pra.a.115ka/123; 'dod pa bsten pa kāmasevā ra.vi.110ka/69; saṃbhajanam — gos lci ba bsten pa'i spang ba'o// (iti) guḍa(guru)vastrasaṃbhajanam vi.sū.51kha/66; saṃśrayaḥ — 'dod pa'i don la bsten pa yi/ /gar dang glu sogs sgyu rtsal te// nṛtyagītaprabhṛtayaḥ kalā kāmārthasaṃśrayāḥ kā.ā.3.162; pratiśrayaḥ — skad cig bsten pa yi/ /lus la rang gi nyid du chags// kṣaṇapratiśraye kāye…nijavāsanā a.ka.225kha/89.50
  4. vāsaḥ tshangs par spyod pa bsten pa 'dis brahmacaryavāsena vi.va.147ka/1.35; upāyaḥ — rtag tu khyod nyid bsten pa nyid/ /bcom ldan bdag gi rab byung yin// sadā bhavadupāyaiva pravrajyā bhagavan mama a.ka.102ka/10.29; bhājanam — bsod nams dang ye shes bsten pa de'i mthu dang rdzu 'phrul gyi stobs kyis tasya puṇyajñānabhājanasya prabhāvena ṛddhibalena vi.pra.164kha/1, pṛ.66;

{{#arraymap:bsten pa

|; |@@@ | | }}