bsten par bya

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsten par bya
*kri.
  1. sevyate — ji srid khu ba ldan gyur pa/ /de srid phyag rgya bsten par bya// tāvadghi sevyate mudrā yāvacchukravatī bhavet he.ta.11kha/34
  2. sevayet — bdud rtsi lnga la sogs pa'i dam tshig rnams bsten par bya'o// samayān pañcāmṛtādyān sevayet vi.pra.151kha/3.97; pratiseveta — bsro khang bsten par bya'o// pratiseveta jentākam vi.sū.6ka/6; bhajet — gtsug lag khang gi nang du ngur smrig gis g.yogs te bsten par bya'o// bhajed vihārābhyantare praticchāditasya kāṣāyeṇa vi.sū.42ka/53; bhajeta — kha dog chen por kha bsgyur ba'i gos bsten par mi bya'o// na mahāraṅgaraktaṃ prāvṛtiṃ bhajeta vi.sū.42ka/53; samāśrayet — mnyam pa las ni sgra snyan 'gyur/ /de slad mnyam pa bsten par bya// samā mādhuryamāyāti tasmātsāmyaṃ samāśrayet a.ka.239ka /27.50;

{{#arraymap:bsten par bya

|; |@@@ | | }}