bstsal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bstsal ba
=(bsal ba ityasya prā.)
  • saṃ.
  1. apohaḥ — de brtsal (?bstsal )ba yis tadapohena ta.pa.163ka/780; apanayaḥ — de brtsal (?bstsal )ba yis zhes bya ba ni sa la sogs pa de rko ba la sogs pa byed par gyur pas brtsal (?bstsal )ba yis so// tadapoheneti tasya bhūmyādeḥ khananādikaraṇabhūtairapanayena ta.pa.163ka/780; nirāsaḥ — dngos gzhi zhes smos pa ni nyer bsdogs bstsal ba'i phyir te maulagrahaṇaṃ sāmantakanirāsārtham abhi.sphu.299ka/1159; vyudāsaḥ — ma nor ba smos pa ni mgal me bskor ba dang sgyu ma dang smig rgyu la sogs pa bstsal ba'i phyir ro//abhrāntagrahaṇamalātacakramāyāmarīcikādivyudāsārtham abhi.sa.bhā.113kha/152; vigamaḥ — gti mug ma rig mun nag bstsal don du// mohāvidyātamovigamārtham ga.vyū.86ka/175; vāntībhāvaḥ — me'i cha lugs can gyi bu 'o na ni khyod de ltar shes shing de ltar lta bar gyur na lta ba 'di yang spangs pa dang bor ba dang bstsal bar 'gyur la api tu te agnivaiśyāyana evaṃ jānato'syāśca dṛṣṭeḥ prahāṇaṃ bhaviṣyati pratinisargo vāntībhāvaḥ a.śa.279ka/256; ma.vyu.2600 (48kha); apanayanam — lta ba dang nem nur dang dogs pa bstsal bas bsam pa rnam par dag pa mnyam pa nyid dang dṛṣṭikāṅkṣāvimativilekhāpanayanaviśuddhyāśayasamatayā ca da.bhū.212ka/27; da.bhū.178ka/10; apakarṣaṇam — ring du song zhing rgyun mi 'chad pa dang nyon mongs pa bstsal bas bsgos pa dang dūrānugatānupacchedakleśo (śā bho.pā.)pakarṣaṇa…vāsitatāṃ ca da. bhū.253kha/50; vidhvaṃsanam—ma rig pa'i mun pa bstsal ba la ni sgron ma chen po byung ba tsam du sems avidyāndhakāravidhvaṃsanamaholkāprādurbhāvasaṃjñī ga.vyū.244kha/327
  • kṛ.
  1. nirākṛtaḥ — des na yon tan ldan pa'i phyir/ /des bstsal smra po la skyon med// guṇavattvādato vakturna doṣāstannirākṛtāḥ ta.sa.105kha/925; apāstaḥ — 'dis ni skad cig ma ma yin pa'i phyogs la spyir shel dang me long la sogs pa thams cad kyi gzugs brnyan rtogs pa bstsal ba yin no// etena akṣaṇikapakṣe sāmānyena sarveṣāmeva sphaṭikadarpaṇādīnāṃ chāyāpratipattirapāstā ta.pa.208ka/132; apoditaḥ — mi shes nyid phyir yon tan gyis/ /tshad min nyid ni bstsal ba min/ /ma bstsal bar ni grub min te/ /de ni rang las gnas pa yin// guṇaiścājñāyamānatvānnāprāmāṇyamapodyate anapoditasiddhaṃ ca svatastadapi saṃsthitam ta.sa. 111kha/969; paryudastaḥ ma.vyu.2586 (48kha); vyudastaḥ mi.ko.129kha
  2. kelāyitavyam ma.vyu.2591 (48kha).

{{#arraymap:bstsal ba

|; |@@@ | | }}