btang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btang ba
*kri. (gtong ba ityasyāḥ bhūta.) atyajat — de ltar bsams nas de yis ni/ /gnod las khyo la dga' ba btang// iti saṃcintya sā patyurnikārātprītimatyajat a.ka.147ka/14.95; tatyāja — lha mo rab tu phyung ba'i lus/ /nyi ma bdun pa nyid la btang// devī pravrajitā dehaṃ dine tatyāja saptame a.ka.310kha/40.43; bsam pa'i gdung ba btang cintātāpaṃ tatyajuḥ a.ka.37kha/55.9;
  • saṃ.
  1. tyāgaḥ — thams cad btang bas mya ngan 'da'/ sarvatyāgaśca nirvāṇam bo.a.3.11; dam bcas pa khas blangs pa btang ba'i phyir upagatapratijñātyāgāt vā.nyā.338ka/74; parityāgaḥ — gnyen po'i phyogs sgrub par byed pa brjod pas kyang rang gi phyogs btang ba dang/ gzhan gyi phyogs khas blangs par 'gyur ro// pratipakṣasādhanābhidhānena ca svapakṣaparityāgaḥ parapakṣopagamaśca vā.nyā.338kha/74; utsargaḥ — gnas btang ba sthānotsargaḥ vi.sū.35ka/44; utsarjanam ma.vyu.2604; utsṛṣṭiḥ — de brtsams pa 'gro ba'i sems kyis btang ba ni spyod lam las nyams pa yin no// cyutirīryāpathād viprakramaṇacittena pravṛttasyāsyotsṛṣṭiḥ vi.sū.82kha/100; pratikṣepaḥ — longs spyod cing gnas pa btang pa'i ltung byed do// saṃbhogasaṃvāsapratikṣepaḥ vi.sū.53ka/68; pratyākhyānam ma.vyu.2603
  2. saṃpreṣaṇam — gru'i 'khrul 'khor brtan par bya ba danggru brtod pa dang gru btang ba yang rab tu shes so// yānapātrayantrakriyādṛḍhatāṃ…yānasaṃsthāpanaṃ yānasaṃpreṣaṇaṃ prajānāmi ga.vyū.50kha/144
  3. nā. muciḥ, cakravartī nṛpaḥ ma.vyu.3562;
  • bhū.kā.kṛ.
  1. = bor ba'am dor ba tyaktam — tyaktaṃ hīnaṃ vidhutaṃ samujjhitaṃ dhūtamutsṛṣṭe a.ko.3.1.105; sdom pa btang ba tyaktaḥ saṃvaraḥ bo.bhū.97kha/124; parityaktam — gal te khyod kyis btang ba yin na lhung bzed 'dir chug shig sacettava parityaktaṃ dīyatāmasminpātre vi.va.167kha/1. 56; saṃtyaktam — nags na bya ba ngan pa mang po btang// vane tu saṃtyaktakukāryavistaraḥ jā.mā.206ka/239; rgyal po de ni bdag yin te/ /rgyal srid btang nas nags tshal bsten// ahaṃ sa rājā saṃtyaktarājyaḥ kānanamāśritaḥ a.ka.23kha/52.47; utsṛṣṭam — de lta bas na thob pa btang ba yang phyis rnyed na thob par 'gyur ba kho na'o// tasmāt bhāvitotsṛṣṭasyāpi punarlābhe bhavatyeva bhāvanā abhi.sphu.264ka/1081; samujjhitam — rnam pa kun tu chags bral bas/ /nyi mas btang ba'i rgyal srid ni// rājyaṃ sūryeṇa vairāgyātsarvathaiva samujjhitam a.ka.196kha/83.11; choritam ma.vyu.2553; nirvṛtam — bya ba btang ba nirvṛtakriyaḥ vi.sū.35kha/45; viratam — yon tan rnams la gus pa btang// guṇeṣu viratādaraḥ a.ka.79kha/8.3; pratiprasrabdham — sbyor btang ba'i phyir ro// prayogasya pratiprasrabdhatvāt abhi.sphu.190ka/949
  2. = glod pa'am bkrol ba muktam — nga yis khyod btang ba mukto mayā jā.mā.194kha/226; rgyal pos btang ba rājñā muktāḥ vi.va.175kha/1.60; nirmuktam — lha min rgyal pos zla ba btang pa bzhin// daityendranirmuktamivoḍurājam jā.mā.123ka/142
  3. = ster ba'am byin pa muktam — gang gi mdzod dpal slong rnams la/ /rtag tu btang yang g.yo ba med// nityamarthiṣu muktāpi koṣaśrīryasya niścalā a.ka.27kha/53.5
  4. = mngags pa preṣitam — lugs des yab kyis phyag 'tshal ba'i/ /slad du gtang (btang ) tshe gsang ba pa// tatsthityā preṣitaḥ pitrā praṇāmāya sa guhyakaḥ a.ka.210ka/24.25; saṃpreṣitam — gang gi tshe khye'u rgya mtsho cher skyes pa de'i tshe phasrgya mtsho chen por btang ste yadā samudro dārako mahān saṃvṛttastadā pitrā …mahāsamudraṃ saṃpreṣitaḥ a.śa.217kha/201; anupreṣitam — de labkur sti cher byas te btang ngo// mahatā satkāreṇa sānupreṣitā vi.va.191kha/1.66; de nas de'i phasmnyan du yod par btang nas tataḥ pitrā … śrāvastīmanupreṣitaḥ a.śa.269kha/247; visṛṣṭam — ma yis gtsug gi nor byin nas/ /btang ba datvā cūḍāmaṇiṃ mātrā sa visṛṣṭaḥ a.ka.128ka/66.31; samutsṛṣṭam — de dag la mi 'jigs pa byin te rgyal bu rgyal byed kyi tshal de nyid du btang nas teṣāmabhayapradānaṃ datvā tatraiva jetavane samutsṛṣṭāni a.śa.164kha/152; prayuktam — rgyal phran gzhan gyis btang ba yi// pratisāmantaprayuktāḥ a.ka.205ka/23.20
  5. = bcug pa praveśitam — rgyal ba'i bka' yis de dag rnams kyis btang// praveśitastairjinaśāsanena a.ka.198ka/22.58.

{{#arraymap:btang ba

|; |@@@ | | }}