bton pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bton pa
*saṃ. apakarṣaṇam — yul der gnas par 'gyur yang ni/…dbang las ni/ /bton par rigs pa ma yin no// tatraiva bhavato'pyevaṃ svāmitvānapakarṣaṇam ta.sa.94kha/838; apanayanam — lta ba bcu gnyis kyis bton pas dvādaśadṛṣṭyapanayanāt abhi.sphu.128kha/832; uddhāraḥ — nya lcibs dang nya tshang dag chu nas bton pa ni de nyid do// tattvamuddhāre jalācchevālakaṭabhayoḥ vi.sū.30kha/38
  1. uddeśaḥ — smyon pas bton pa yang ngo// unmattakena coddeśasya vi.sū.84ka/101;
  • bhū.kā.kṛ.
  1. uddhṛtam — sdig pa'i 'dam dag las/ /bton cing uddhṛtaḥ pāpapaṅkāt a.ka.306kha/39. 107; samuddhṛtam — khrag dang zhag gis nges bran nor bu de/ /g.yo med mtshog ma'i rtsa ba las bton pa'i// samuddhṛte raktavasāvasikte tasminmaṇau niścalatālumūlāt a.ka.33kha/3.164; apakṛṣṭam — gang gis dbang las bton pa ni/ /des slar longs spyod thob 'gyur min// svāmitvādapakṛṣṭo'sau na bhogaṃ punarāpnuyāt ta.sa.94kha/838; niṣkṛṣṭam — 'dzin pa'i cha las zhes bya ba la bton nas zhes khong nas 'byung ngo// grāhakāṃśāditi niṣkṝṣṭamityadhyāhāryam ta.pa.128ka/707; udghāṭitam — dge slong dag de ltar de bzhin gshegs pas mngon par rdzogs par sangs rgyas te/ mun pa mun nag dang ni bral/ sred pa ni rnam par sbyangsbag la nyal rnams ni bton iti hi bhikṣavastathāgate'bhisaṃbuddhe vigataṃ tamo'ndhakāram, viśodhitā tṛṣṇā…udghāṭitā anuśayāḥ la.vi.169ka/254; vimokṣitam — rgyal po'i 'jigs las de dag ngas bton to// rājabhayāt vimokṣitaḥ te me rā.pa.239kha/136; utkīrṇam — zla ba'i dkyil 'khor las bton bzhin// candrabimbādivotkīrṇam kā.ā.2.41
  2. paṭhitam — gdon par bya ba ni yin mod kyi/ ting nge 'dzin dang mthun pa'i phyir ma bton te paṭhitavyaṃ bhavet, samādhyanuguṇatvāt tu na paṭhitam abhi.bhā.66ka/193; svādhyāyitam — de na 'dis gang dag bklags shing bton pas phung po la mkhas pa dang yattatrānayā paṭhitaṃ svādhyāyitaṃ skandhakauśalam vi.va.133ka/1.22; uddiṣṭam ma. vyu.2782
  3. = phyung ba niṣkāsitaḥ — niṣkāsito'vakṛṣṭaḥ a.ko.3.1.37.

{{#arraymap:bton pa

|; |@@@ | | }}