btsa' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btsa' ba
janma—byang chub sems dpa' btsa' ba'i dus la bab pa dang bodhisattvasya janmakālasamaye pratyupasthite la.vi.42ka/57; prasūtiḥ — ma'i mngal na gnas pa'i khu ba dang rdul dag gi rnam par 'gyur ba mngal bzung ba nas brtsams te btsa' ba'i mthar thug pa gsungs so// mātṛgarbhasthayoḥ śukrarajasorvikārāḥ garbhādhānamārabhya prasūtiparyantā ucyante vi.pra.224kha/2.8; prasavaḥ — stag mo btsa' la nye ba dag/ /mthong nas de yis yang dag bsams//āsannaprasavāṃ vyāghrīṃ sa dṛṣṭvā samacintayat a.ka.17ka/51.32; prasavanam — btsa' ba'i dus su tho ba'i 'khrul 'khor gyis btsir ba bzhin no// prasavanasamaye mudgarayantrapīḍitavat vi.pra. 225kha/2.12.

{{#arraymap:btsa' ba

|; |@@@ | | }}