btsal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btsal
= btsal ba/ btsal te/ o nas anviṣya—lhag ma 'jungs pa'i tshogs rnams ni/ /snying rje'i chu gter des btsal nas/ /de dag rnams la rin chen tshogs/ /dbul ba'i rab rib 'phrog pa byin// śeṣān kṛpaṇasaṅghātān so'nviṣya karuṇāmbudhiḥ ratnarāśiṃ dadau tebhyo daurgatyatimirāpaham a.ka.326kha/41.26; samanviṣya — de nas rgyal po des bya gshor ba'i mi bya gshor ba'i las la mkhas par grags shing grub pa zhig btsal nas atha sa rājā śākunikakarmaṇi prasiddhaprakāśanaipuṇaṃ śākunikagaṇe samanviṣya jā.mā.120kha/139; paryeṣya — de nas bram ze'i khye'u de dag yam sreg shing dag btsal te atha te māṇavakāḥ samitkāṣṭhāni paryeṣya vi.va.8ka/2.79.

{{#arraymap:btsal

|; |@@@ | | }}