btsal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btsal ba
* kri. ( 'tshol ba ityasyā bhavi., bhūta.) paryeṣate — des thog ma nyid dusems btsal nas mkhyen to// sa ādita eva cittaṃ paryeṣate jānāti bo.bhū.59kha/78; mṛgyate—des btsal ba gang yin pa de nyid bstan bcos las kyang dpyad bar bya ba yin te yacca tairmṛgyate tadeva śāstre vicāryate nyā.ṭī.38ka/23; ngar 'dzin pa gang du sbyar bar bya ba na 'di ltar 'di'i rje bo btsal kva ca punarahaṅkāro viniyoktavyo yata etasya svāmī mṛgyate abhi.sphu.329kha/1227
  • saṃ.
  1. paryeṣṭiḥ — de ltar na byang chub sems dpa' mi rigs par btsal ba'i rnyed pa dang bral ba yin no// evaṃ hi bodhisattvo viṣamaparyeṣṭilābhāpagato bhavati śi.sa.148kha/143; chos thams cad btsal ba la yongs su mi skyo ba'i sems bskyed pa dang sarvadharmaparyeṣṭiṣvaparikhedacittotpādena ga.vyū.316ka/38; parīṣṭiḥ — gzhan du 'chang ba la'o/ /sngar btsal ba ni nyes byas kyi'o// dhāraṇe parasya pūrvasya parīṣṭau duṣkṛtasya vi.sū.28ka/35; eṣaṇā — A zhes brjod pa dang bdag med pa'i sgra byung ngo//…e zhes brjod pa dang nyes pa ni btsal ba las byung ngo zhes bya ba'i sgra byung ngo// ākāre parikīrtyamāne ātmarahitaśabdo niścarati sma…ekāre eṣaṇāsamutthānadoṣaśabdaḥ la.vi.67ka/89; parāmarśaḥ — mun par lag pas btsal ba las kyang thob pa mthong ba yin no// samartha (?andha)kāre hastaparāmarśato'pi prāptidarśanam pra.a.203ka/217; paryeṣaṇam — mi 'dod na thabs btsal ba la mi 'bad par mi bya'o// nāniṣṭāvupāyaparyeṣaṇaṃ nārpayet vi.sū.65ka/82; paryeṣaṇā—'di ni 'dod pa btsal ba'i dus ma yin gyi akālaḥ kāmaparyeṣaṇāyāḥ śi.sa.49kha/47; anveṣaṇam — des na gzhan btsal bas ci bya zhe na tataḥ kimanyānveṣaṇena pra.a.28ka/32; bsgrags pas sdig pa 'phrog par mdzad/ /khyod dran pas ni rangs par 'gyur/ /btsal bas blo gros skye 'gyur te/ /yongs su shes pas rnam par 'dag// kīrtanaṃ kilviṣaharaṃ smaraṇaṃ te pramodanam anveṣaṇaṃ matikaraṃ parijñānaṃ viśodhanam śa.bu.113kha/94; sampratyeṣaṇam — de bzhin gshegs pa'i byin gyi brlabs btsal ba dang tathāgatādhiṣṭhānasampratyeṣaṇataśca da.bhū.212ka/27; mārgaṇam—btsal ba dang bod pa dang mthon por 'dug ste phyogs su lta ba dag gis ni de ma yin no// mārgaṇaśabdanoccasthadigavalokane naitat vi.sū.57kha/72
  2. = byed pa vyavasāyaḥ — sems can gyi don byed pa rnams dangrnams la yang dag pa'i grogs su 'gro ba'i btsal ba la mi brjed pa gang yin pa sattvakṛtyeṣu…ca samyaksahāyībhāvaṃ gacchato yā vyavasāyasahiṣṇutā bo.bhū.106kha/136; byang chub sems dpa'yon tan thams cad dang btsal ba thams cad dang shes bya thams cad rab tu rnam par 'byed pa dag gi snod du gyur pa yin te bodhisattvaḥ… bhājanabhūto bhavati sarvaguṇānāṃ sarvavyavasāyānāṃ sarvajñeyapravicayānām bo.bhū.17kha/21
  3. (bstsal ba ityasya sthāne) apohaḥ — de yi srid pa bsgrub pa ni/ /gzhan ni smra bar ma byas na/ /gnod pa can btsal ba tsam gyis/ /de ni srid par rtogs par 'gyur// anukte'pyatha vā tasmiṃstasya sambhavasādhane bādhakāpohamātreṇa gamyate tasya sambhavaḥ ta.sa.126kha/1089
  1. paryeṣitaḥ — sdug bsngal bas btsal ba'i longs spyod bdag rang gso ba'i phyir duḥkhaparyeṣitairbhogaiḥ svajīvikārtham śi.sa. 51ka/49; anviṣṭaḥ — la lar gang du ji snyed pa'i/ /mig bsal rnams ni srid pa yin//de bdag nyid la de snyed ni/ /brtsal (?btsal )yang ma skyes pas der med// (?) yāvānevāpavādo'to yatra sambhāvyate matau anviṣṭe'nupajāte ca tāvatyeva tadātmani ta.sa. 104kha/922
  2. yācitam — btsal ba la'o/ /de rjes su gnang ba la'o// yācite'nujñāte vā vi.sū.21ka/25
  3. (brtsal ba ityasya sthāne) vyāyataḥ — 'khor ba mi bzad gting nas ni/ /'gro ba nyon mongs drang slad du/ /khyod kyis gang zhig ma stsal (brtsal?)ba'i/ /thabs dang spyod pa de ma mchis// na so'styupāyaḥ śaktirvā (vṛttirvā bho.pā.) yena na vyāyataṃ tava ghorāt saṃsārapātālāduddhartuṃ kṛpaṇaṃ jagat śa.bu.115ka/129
  4. (bstsal ba ityasya sthāne) pratikṣiptaḥ — 'bad mi dgos par de dag la/ /rang las tshad ma nyid kyang btsal// svataḥprāmāṇyamapyeṣāṃ pratikṣiptamayatnataḥ ta.sa.102kha/903
  5. kṣiptam— mkha' lding gzi byin ldan pa des/ /rig pa'i stobs kyis klu bzung ste/ /'khums shing gya gyu ldan pa'i lus/ /chu yi snod du btsal ba na// ātte vidyābalāttena nāge garuḍatejasā saṅkocitabilābhoge kṣipte ca jalabhājane a.ka.92kha/64.54.

{{#arraymap:btsal ba

|; |@@@ | | }}