btsal na
Jump to navigation
Jump to search
- btsal na
- mṛgyamāṇaḥ—de bzhin rnam par dpyad pa yis/ /btsal na bdag kyang yang dag min// tathā'hamapyasadbhūto mṛgyamāṇo vicārataḥ bo.a.33kha/9.75; chos rnams ni re re nas btsal na ekaikato dharmān mṛgyamāṇān śi.sa.139ka/134.