btsan thabs su

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btsan thabs su
balāt — gal te 'di mthong na btsan thabs su khyer bar 'gyur gyis yadyetāṃ drakṣyati balād grahīṣyati vi.va.209ka/1.83; haṭhāt — gal te rang gi 'bras bu skyed par mi 'dod kyang btsan thabs su skyed par byed pa yadi svakāryamutpattumanicchadapi haṭhādutpādayet ta.pa.257ka/985; haṭhena — btsan thabs su (srog )dbu mar 'bab par byas nas haṭhena prāṇaṃ madhyamāyāṃ vāhayitvā vi.pra.67ka/4.119; sarabhasam — sems dpa' chen po de bdag gi mthu stobs shes pas ma 'khrul ba nyid du/ me de btsan thabs su 'ongs pa 'dra ba la tshig 'jam pos smras pa viditātmaprabhāvastvasambhrānta eva sa mahāsattvaḥ sarabhasamivopasarpantamagniṃ sānunayamityuvāca jā.mā.90ka/103.

{{#arraymap:btsan thabs su

|; |@@@ | | }}