btson khang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btson khang
= btson ra kārāgṛham — khrag gis bsgos te sngon skyes de/ /bcings nas sa bdag mdun sar khrid/ /de bzhin sha dang bcas pa bstan/ /btson khang dag gi mgron du byas// taṃ (bhikṣuṃ) baddhvā bhūpatisabhāṃ nītvā raktāktamagrajaḥ tadvatsamāṃsaṃ saṃdarśya cakre kārāgṛhātithim a.ka.283kha/105.21; bandhanāgāram — bu dang gnyen rnams mtha' dag ni/ /btson khang nang du rnam par bkod// bandhanāgāravinyastasamastasutabāndhavaḥ a.ka.21kha/52.21; btson khang dag tu bcings pa de/ /dus kyis brjed par gyur pa na// nibaddhe bandhanāgāre tasmin kālena vismṛtam a.ka.283kha/105.23; bandhagṛham — de ltar gyur pa ma skyes dgras/ /shes nas dogs pas 'khrugs gyur te/ /pha yi btson khang dag gi ni/ /bug pa shin tu chung ba'ang bkag// ajātaśatrustadvṛttaṃ jñātvā śaṅkākulaḥ pituḥ nyavārayadbandhagṛhe susūkṣmavivarāṇyapi a.ka.337kha/44.14; bandhanam — btsun mos zas dag btson khang du/ /gsang nas rab tu 'jug par byas// patnyā praveśitaṃ tasya bandhane gūḍhabhojanam a.ka.336kha/44.5; dra. btson ra/

{{#arraymap:btson khang

|; |@@@ | | }}