btson ra

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btson ra
kārāgṛham — bdag gi pha ma sring mo dang/ /spun zla bu mo bu dag kyang/ /btson ra dag tu bcings gyur pa/ /nor med na ni grol mi 'gyur// pitā mātā svasā bhrātā duhitā tanayaśca me ruddhāḥ kārāgṛhe muktiṃ nāyānti draviṇaṃ vinā a.ka.21kha/52.23; kārāgāram — btson ra dag las keng rus bzhin/ /rid pa'i rnam pa mdog mi sdug/ /gos med skra ni gyen du langs/ /de ni yi dwags bzhin du 'thon// kārāgārāt kṛśākāraḥ kaṅkāla iva dhūsaraḥ ūrdhvakeśo vivasanaḥ sa preta iva niryayau a.ka.284ka/105.25; kārāsadanam—skyon bcas bud med lag pa'i zhags pas bsdams/ /'khor ba'i btson ra dag tu mya ngan byed// śocanti yoṣidbhujapāśabaddhāḥ saṃsārakārāsadane sadoṣāḥ a.ka.123ka/65. 59; bandhanāgāram—de gnyis kyis 'dod pa'i khams kyi btson ra nas 'byung du mi ster bas sgo pa lta bu yin no// tau hi kāmadhātubandhanāgārāt niṣkramaṇaṃ na dattau, dauvārikavat abhi.sphu.133ka/840; 'khor ba nyid btson ra yin la saṃsāra eva bandhanāgāram bo.pa.47kha/7; cārakaḥ — 'khor ba'i btson rar bsdams pa'i nyam thag rnams// bhavacārakabandhano varākaḥ bo.a.2ka/1. 9; bandhanam — btson ra de dag nas bkye ba tato bandhanāt parimokṣitāḥ ga.vyū.196ka/277; sems can thams cad 'khor ba'i btson ra nas gdon no// sarvasattvān saṃsāracārakānniṣkrāmayeyam śi.sa.187kha/186; vārakam — srid pa'i btson ra zhes bya ba la/srid pa ni 'khor ba'o/ /de nyid btson ra ste/ 'ching ba ni btson dong ngo// bhavavāraka iti bhavaḥ saṃsāraḥ, sa eva vārakaṃ bandhanāgāram ta.pa.249ka/213.

{{#arraymap:btson ra

|; |@@@ | | }}