btsugs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btsugs pa
* kri. ('dzugs ityasyā bhūta.)
  1. nyadadhāt — de dang de dag tu rnyi dam po rnams mi mngon par byas te btsugs so// tatra tatra dṛḍhānnigūḍhān pāśān nyadadhāt jā.mā.120kha/139; sthāpitā'bhūt — de'i 'og tu lha sbyin gyis rgyang grags bzhi'i pha rol tu lcags kyi rnga gcig 'ben du btsugs so// asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitā'bhūt la.vi. 79ka/106
  2. sthāpayati — de bzhin du dge slong gis nges par rtogs pa'i shes rab kyis yongs su zin pa'i rdo rje lta bu'i ting nge 'dzin gang du btsugs pa dang gang du spyod pa de dag thams cad nges par rtogs so// evameva bhikṣurvajropamasamādhirnairvedhikyā prajñayā parigṛhītaṃ yatra sthāpayati yeṣu ca pracārayati, tān sarvānnirvidhyati su.pa.25kha/5; nikṣipyate — rab kyi rtsal gyis rnam par gnon pa 'di lta ste dper na/ rdo rje ni dbug pa'i phyir gang du btsugs pa de dang de nyid nges par 'bigs so// tadyathāpi nāma suvikrāntavikrāmin vajraṃ yasminneva nikṣipyate nirvedhanārtham, tattadeva nirvidhyati su.pa.25ka/5
  1. avaropitaḥ — rgyu skar nyi shu rtsa brgyad rnam par dag pas ka ba nyi shu rtsa brgyadrnams btsugs pa gang yin pa yenāṣṭāviṃśannakṣatraviśuddhyā aṣṭāviṃśatstambhāḥ… avaropitāḥ vi.pra.93kha/3.5; uptaḥ — shing 'di ngas btsugs so// ayaṃ vṛkṣo mayoptaḥ pra.pa.86ka/111; nikhātaḥ — de nas btsugs pa'i mod de kho na'i skad cig la yal ga dang lo ma dang me tog dang 'bras bu phun sum tshogs pa'i shing n+ya gro d+ha chen po chu zheng gab pa zhig tu gyur te nikhātamātrameva ca tacchākhāpatrapuṣpaphalasamṛddho mahānyagrodhaḥ parimaṇḍalastatraiva kṣaṇe nirvṛttaḥ a.śa.82kha/73; seng ldeng gi phur pa grwa bzhir btsugs la catasṛṣu dikṣu catvāraḥ khadirakīlakāḥ nikhātāḥ vi.va. 205ka/1.79; ucchritaḥ — gser gyi sdong pobtsugs so// sauvarṇastambhā ucchritāḥ vi.va.217kha/1.95; pho brang dam pa rgyal mtshan dang ba dan sna tshogs btsugs pa puravaramucchritadhvajavicitrapatākam jā.mā.13kha/14; samucchritaḥ — ba dan dang rgyal mtshan kha dog sna tshogs can rab tu g.yo ba rnams btsugs pa samucchritanānāvidharāgapracalitojjvalapatākadhvajam jā.mā.202ka/234; de bzhin lag pa sbyar byas la/ /srog shing 'dra bar btsugs byas nas/ /de steng lag g.yas brkyang byas pa/ /phyag rgya gdugs zhes bya bar brjod// tadeva hastaṃ vinyastaṃ yaṣṭyākārasamucchritam dakṣiṇaṃ tu karaṃ kṛtvā visṛtaṃ chatramucyate ma.mū.248ka/281; nyastaḥ — pus mo sa la btsugs nas nyastekajānuḥ pṛthivītale ba.mā.62ka; sthāpitaḥ — bram ze dang khyim bdag dad pa can rnams kyis phyogs de nyid du dus ston btsugs pa śrāddhairbrāhmaṇagṛhapatibhistasmin pradeśe mahaḥ sthāpitaḥ vi.va.162kha/1.51; nihitaḥ — bya rnyi rab tu mi bzad pa/ /bdag gis shin tu mang po btsugs// nihitā bahavaḥ pāśā mayā dāruṇadāruṇāḥ jā.mā.124ka/143; samarthitaḥ — de lta na rnam par shes pa nyid las rnam par shes pa yin la/ lus ni lhan cig byed pa yin pas nged kyi gzhung nyid btsugs par 'gyur ro// tathā sati vijñānādeva vijñānaṃ dehastu sahakārītyasmatpakṣa eva samarthitaḥ syāt pra.a.95kha/103
  2. nikhātavān—so shing de sa la btsugs so// taddantakāṣṭhaṃ pṛthivyāṃ nikhātavān a.śa.82kha/73.

{{#arraymap:btsugs pa

|; |@@@ | | }}