btsun pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
btsun pa
* vi. abhijātaḥ — bya btsun pa'i khyus sgra skad yid du 'ong ba'i dbyangs snyan par phyung ba abhijātapakṣisaṅghamanojñarutaravitanirghoṣanikūjitāni ga.vyū. 231kha/309; ādeyaḥ — yang byang chub sems dpa' rab tu byung ba ni brtul zhugs la nges par gnas pa'i phyir gzhan dag la tshig btsun pa yin gyi punaḥ pravrajito bodhisattvaḥ pareṣāṃ vrataniyame sthitatvād ādeyavacano bhavati bo.bhū.162ka/213; tshig btsun pa ādeyavākyam ma.vyu.2809 (51ka); udāraḥ — 'di sngon byang chub sems dpar gyur pa'i tshecho rigs btsun pa dang ni ldan bodhisattvabhūtaḥ kilāyaṃ…udārābhijanavān jā.mā.18ka/20; dra.rigs kyis btsun pa yin no// kulīno bhavati ga.vyū.342ka/417
  • saṃ.
  1. gauravam — lha dangmi dang mi ma yin pa gzi brjid chen po gzi brjid chen po de dag nyid kyi dpal dang gzi brjid dang btsun pa mi bzod pas teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ…manuṣyāṇāmamanuṣyāṇāṃ vā śriyaṃ ca tejaśca gauravaṃ ca asahamānāḥ a.sā.81ka/45
  2. bhadantaḥ, sammānasūcakapadam — btsun pa dpal len la sogs pa bhadantaśrīlātādayaḥ abhi.sphu.155ka/880; slob dpon btsun pa dbyig gnyen ācāryabhadantavasubandhuḥ ma.ṭī.190ka/4; rgyu des btsun pa bcom ldan 'das bdag gnod sbyin gyi sde dpon chen po yang dag shes zhes ming du chags so// tena hetunā mama bhadanta bhagavansaṃjñeyasya mahāyakṣasenāpateḥ saṃjñeya iti nāmadheyaṃ samudapādi su.pra.36ka/69
  • nā.
  1. bhadantaḥ, sautrāntikācāryaḥ — btsun pa na re sku'i stobs kyang thugs kyi stobs bzhin du mtha' yas pa yin no// mānasavat kāyikamapyasyānantaṃ balamiti bhadantaḥ abhi.bhā.56ka/1089; btsun pa zhes bya ba ni dpes ston pa'i gnas brtan yin no// bhadanta iti dārṣṭāntikasthaviraḥ abhi.sphu.269ka/1089; kha che yin la bye brag tu smra ba ma yin pa yang yod de/ 'dul ba shes pa la sogs pa dang mdo sde pa btsun pa la sogs pa gang dag yin pa'o// santi kāśmīrā na vaibhāṣikāḥ, ye vinayavidādayaḥ sautrāntikāḥ bhadantādayaḥ abhi.sphu.311ka/1186
  2. gomī, nṛpaḥ — rgyal po btsun pa zhes bya ba/ /nga yi bstan pa nub byed pa/ /dus kyi tha ma de yi tshe/ /the tshom med par 'byung bar 'gyur// bhaviṣyati na saṃdehaḥ tasmin kāle yugādhame rājā gomimukhyastu śāsanāntardhāpako mama ma.mū.310ka/484.

{{#arraymap:btsun pa

|; |@@@ | | }}