bud med

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bud med
# strī — ma ning 'dod ldan bde ldan mkhas/ /nor ldan dud pa rje bzod ldan/ /slong ba khengs pa mi bsrun des/ /bud med dag ces gtam nyid ci// klībaḥ kāmī sukhī vidvān dhanī namraḥ prabhuḥ kṣamī arthī mānyaḥ khalaḥ snigdhaḥ strī satīti kathaiva kā a.ka.145ka/14.71; strī yoṣidabalā yoṣā nārī sīmantinī vadhūḥ pratīpadarśinī vāmā vanitā mahilā tathā a.ko.169kha/2.6.2; styāyati saṅghāto bhavati garbho'syāmiti strī styai śabdasaṅghātayoḥ a.vi.2.6.2; 'di lta ste/ glang po che'i sgra'ambud med kyi sgra'am tadyathā—hastiśabdā vā…strīśabdā vā sa.pu.133ka/210; nārī — bud med rnams la bu mo ni/ /yongs su nub pa'i na tshod skyes// āvirbhavati nārīṇāṃ vayaḥ paryastaśaiśavam kā.ā.330kha/2.253; yoṣit — khyod kyis ma byin par yang long/ /pha rol bud med bsten par gyis// adattaṃ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ he.ta.17kha/56; gang gis sngon nyid 'thams pa de/ /smad 'tshong bud med rnams kyi bdag// pūrvasevā vṛtā yena sa svāmī veśayoṣitām a.ka.9ka/50.84; yuvatiḥ — de de na bud med rnams nyams rangs su rgyu zhing dong dong ba'i lam me tog dang lo ma sna tshogs kyis gtor ba sa tatra yuvatijanānaibhṛtyaviraci(?vicari)tāṃ vividhakusumastabakapallavanikarapaddhatim jā.mā.167kha/193; lalanā — khyod la song ba'i bdag nyid 'di/ /mdza' bo byas pa mi shes bzhin/ /bud med rnams la rnyed sla ba'i/ /legs ster ngo tsha mi dran no// lalanāsulabhāṃ lajjāṃ mamedaṃ tvadgataṃ manaḥ akṛtajña iva prītiṃ na saṃsmarati mānada a.ka.262ka/31.32; aṅganā — gtsang dang bdag dang brtan sogs su/ /nyer brtag bud med sogs dag la/ /'dod chags la sogs 'byung 'gyur te// śubhātmīyasthirādīṃśca samāropyāṅganādiṣu rāgādayaḥ pravartante ta.sa.71ka/667; abalā — drang po la yang gya gyu can/ /gnas pa na yang shin tu g.yo/ /rigs ldan yin yang logs gnas pa'i/ /bud med 'khri shing 'khyud par byed// saralatve'pi kuṭilāḥ sthāyinyo'pyaticañcalāḥ kulīnā api pārśvasthamāliṅgantyabalā latāḥ a.ka.145ka/14.72; vanitā—'dod ldan dag 'dod ldan ma 'ga' la chags pa dang bral ba de lta na yang bud med gzhan la chags pa dang mi bral ba nyid do// na khalu kāmī kvacit kāminyāṃ viraktastathāpi vanitāntare'virakta eva pra.a.144kha/154; rāmā — 'dzum bcas ya mtshan dag gis ni/ /gtsang sbra ngang tshul dag dang bral/ /bud med rnams ni nges bsdams pa'i/ /dga' ba gcig la blo ma yin// naikasmin vismayabhuvāṃ sasmitānāṃ niyantrite śuciśīlavirāmāṇāṃ rāmāṇāṃ ramaṇe matiḥ a.ka.145kha/14.75; kāminī — dper na 'dod pa la sogs pas bslad pa rnams kyis bud med dang bu dang chom rkun la sogs pa bsgom pa bzhin no// tadyathā—kāminīputracorādayaḥ kāmādyupaplutairbhāvyamānāḥ ta.pa.311ka/1084; mātṛgrāmaḥ — bud med thams cad ni rang bzhin gyis nyon mongs pa mang ba dang/ shes rab 'chal ba yin la prakṛtyā ca bahukleśo duṣprajñaśca bhavati sarvo mātṛgrāmaḥ bo.bhū.51ka/66; śyāmā — mkhas pas g.yo ldan bung ba yi/ /rnam par rol pas bud med spyad// bhujyante kuśalaiḥ śyāmā bhramadbhramaravibhramaiḥ a.ka.145ka/14.74; pramadā — me tog shing la bud med mig lta zhing/ /gzhal med khang la lta bas chags gyur pa/ /pad ma'i tshal nang bung ba dngar ba bzhin/ /rab tu mdzes pa rgyal pos mthong bar gyur// vimānadeśeṣu viṣajyamānā vilambamānāḥ kamalākareṣu dadarśa rājā bhramarāyamāṇāḥ puṣpadrumeṣu pramadākṣimālāḥ jā.mā.164kha/190; pramadājanaḥ — bud med khrod na gnas kyang rung/ /sdom brtson brtan pa nyams mi 'gyur// pramadājanamadhye'pi yatirdhīro na khaṇḍyate bo.a.11ka/5.21; nitambinī — chags ldan sa skyong rtsod ldan zhes pa des/ /rtse dga' la ni bud med rnams dag gis/ /rkang pas bsnun dang kha yi chang gis kyang/ /mya ngan med mdzes ba ku la dpal thob// rāgī kalirnāma sa bhūmipālaḥ pādaprahārairvadanāsavaiśca lebhe vilāseṣu nitambinīnāmaśokaśobhāṃ bakulaśriyaṃ ca a.ka.295kha/38.9; mattakāminī — bud med dag ni ma rnyed pa/ /dud 'gro 'dod spyod mthong ba bzhin// alābhe mattakāśi(?mi)nyā dṛṣṭā tiryakṣu kāmitā pra.a.140ka/150
  1. dārāḥ — 'khrig pa gzhan du gyur na sangs rgyas kyi bde bar gnas pa dang bud med nyon mongs pa med pa dang gnyis la 'byor pa dam pa 'thob par 'gyur ro// maithunasya parāvṛttau (vibhutvaṃ labhyate paraṃ) dvayorbuddhasukhavihāre ca dārā'saṃkleśadarśane ca sū. vyā.157kha/44; kalatram — 'di ltar bdag gis bud med kyi tshogs dang nor dang 'bru dang dbyig thams cad spangs la yannvahaṃ sarvaṃ kalatravargaṃ dhanadhānyahiraṇyaṃ cotsṛjya śrā.bhū.5ka/8; vadhūḥ—de nas mi dbang phyogs der mngon phyogs pas/ /bud med rnams kyis yongs bskor de mthong nas/ taddeśamabhyetya nareśvaro'tha dṛṣṭvā vadhūbhiḥ parivāritaṃ tam a.ka.295kha/38.13; purandhrī—pho brang 'khor gyi bud med las/ /phyi rol phyogs pa'i sa bdag dang/ /rtse zhing nu rgyas ldan pa des/ /skal pa bzang zhing mdzes pa thob// antaḥpurapurandhrīṣu vimukhena mahībhujā lebhe saubhāgyaśobhāṃ sā ramamāṇā ghanastanī a.ka.146ka/68.55.

{{#arraymap:bud med

|; |@@@ | | }}