bya ba byed pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bya ba byed pa
* kri. kāritraṃ karoti — rgyu gnyis po dag 'gag pa la/ /bya ba byed do// nirudhyamāne kāritraṃ dvau hetū kurutaḥ abhi.ko.6kha/2.63; kāryaṃ karoti — de dag des bya ba byed do// te eva anena kāryaṃ kurvanti su. pa.35ka/14; kṛtyaṃ karoti—de la blo gros chen po 'byung bar 'gyur ba'i rgyu ni phyi nang gi chos rnams skye ba'i phyir rgyu'i bya ba byed do// tatra bhaviṣyaddheturmahāmate hetukṛtyaṃ karotyadhyātmabāhyotpattau dharmāṇām la.a.88ka/35;
  • saṃ.
  1. kārakriyā—sangs rgyas la mchog tu bya ba byed par mos pa rnams kyi dbang du byas nas buddhe ca paramakārakriyādhimuktānadhikṛtya ra.vyā.83kha/18; kāryakriyā — bgrod pa gcig pa nyid ni sa der gtogs pa'i byang chub sems dpa' rnams kyi bya ba byed pa tha mi dad pa'i phyir ro// ekāyanatvaṃ tadbhūmigatānāṃ bodhisattvānāmabhinnakāryakriyātvāt sū.vyā.141kha/18; kṛtyakriyā—ming dang gzugs rnam par 'phel bas skye mched drug gi sgo nas bya ba byed pa rnams 'byung ste nāmarūpavivṛddhyā ṣaḍbhirāyatanadvāraiḥ kṛtyakriyāḥ pravartante pra.pa.187kha/246; kāritrakaraṇam — gal te chos de'i bdag nyid kho nar yod na rtag tu bya ba byed pa la bgegs su byed tenaivātmanā sato dharmasya nityaṃ kāritrakaraṇe kiṃ vighnam abhi.bhā.240kha/809
  2. bya ba dang byed pa kriyākārakau — bya ba byed pa'i tha snyad dag/ /thams cad de ltar rnam par gnas/ /tha dad 'dod pa'i dngos rnams la/ /sgro 'dogs pas ni 'jug phyir ro// evamprakārā sarvaiva kriyākārakasaṃsthitiḥ bhāvasya bhinnābhimateṣvapyāropeṇa vṛttitaḥ pra.vā.130kha/2. 319;
  1. kṛtyakaraḥ, manaskārabhedaḥ — yid la byed pa ni rnam pa bco brgyad de/ rigs nges pa dang bya ba byed pa dangrgya chen po yid la byed pa'o// aṣṭādaśavidho manaskāraḥ dhātuniyataḥ, kṛtyakaraḥ…vipulamanaskāraśca sū.vyā.166ka/57
  2. kāryakāraḥ, samādhiviśeṣaḥ — bya ba byed pa zhes bya ba'i ting nge 'dzin kāryakāro nāma samādhiḥ ma.vyu.558 (13ka).

{{#arraymap:bya ba byed pa

|; |@@@ | | }}