bya ba med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bya ba med pa
* vi. nirvyāpāraḥ — 'ba' zhig cung zad sbyor ba ni yod pa ma yin te/ chos thams cad ni bya ba med pa yin pa'i phyir ro// naiva tu kaścit kañcidyojayati; nirvyāpāratvāt sarvadharmāṇām ta.pa.3kha/452; niṣkriyaḥ — yon tan dang spyi dang las bya ba med pa 'gro ba dang mi ldan pa rnams la rten ci dgos agatīnāntu niṣkriyāṇāṃ guṇasāmānyakarmaṇāṃ kimādhāraiḥ pra.a.74ka/82; niṣkāryam — bya ba med par shes nas phyir mi ldog pa gnas pa dag la ni 'jig go// dhvaṃsa upagataniṣkāryasyāpratinivṛttyavasthānayoḥ vi.sū.63kha/80; udāsīnaḥ — bya ba med pa'i rang bzhin ni/ /ci ltar de la byed par 'gyur// udāsīnasvarūpasya tatra vyāpṛtatā katham pra.a.10ka/12;

{{#arraymap:bya ba med pa

|; |@@@ | | }}