bya ba min pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bya ba min pa
akāryam — dge ba zad byed pa'i/ /zad byed pa de sdig pa las/ /khyim bdag dman pa'i blo can la/ /bya ba min pa byed du bcug// śubhaṃ kṣapayatā tena kṣapaṇena sa mugdhadhīḥ aho gṛhapatiḥ pāpādakāryamapi kāritaḥ a.ka.88kha/9.25; tshul min dag la mngon zhen pa'i/ /bag med rnams la bya min ci// anyāyābhiniviṣṭānāṃ kimakāryaṃ pramādinām a.ka.76ka/62.25; akṛtyam — bya dang bya min rnam par dpyad rnams la/ /phyir phyogs gyur par sa la sus ma rig// kṛtyākṛtyavicāraṇāsu vimukhaṃ ko vā na vetti kṣitau nā.nā.225kha/8; akaraṇīyam — so sor brtags nas byang chub sems dpa'i bya ba la 'jug pa dang/ bya ba ma yin pa las ldog pa'o// pratisaṃkhyāya bodhisattvakaraṇīyānuvṛttāvakaraṇīyanivṛttau ca bo.bhū.114ka/147; akarma — yongs su *spyod pa'i mig rmongs pas/ /dbang du byas pa mi shes nyid/ /bud med rjes chags kyis bcom pas/ /bya ba min pa rnams kyang byed// vaśīkṛto na vettyeva mohādakṣiparīkṣayā anurāgāhataḥ strībhirakarmāṇyapi kāryate a.ka.83kha/8.51; akriyā — de ni yongs su ma shes phyir/ /bya ba bya min nyid du thal// kriyā tadaparijñānādakriyaiva prasajyate pra.a.10ka/11.

{{#arraymap:bya ba min pa

|; |@@@ | | }}